SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कुमार० ॥ १५ ॥ वत्से जन्म यदा तेऽभूत्, तदेदं सैन्यमागतम् । त्वमूढा च पुत्रवती, जाताऽप्येतत्तथैव च ॥३३॥ तच्छ्रुत्वा शंभलीशोऽपि ससैन्यः दुर्गमे पुरे । प्राप्तः प्रोक्तो गवाक्षस्थबकरीवेश्यया यतः ||३४|| "गंडूपदः किमधिरोहति मेरुशृङ्ग, किं वा रवेरजगरो निरुणद्धि मार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते, दुर्गग्रहग्रहिलतां त्यज शंभलीश !” ॥ १ ॥ अथापसृत्य राज्ञाऽपि, प्रेषिता गूढपूरुषाः । समर्प्य प्राभृतं तस्याः, प्रोचुः स्वामिनि ! नः प्रभुः || ३८५ ॥ जित्वा चित्रांगदं दुर्ग, जिघृक्षुस्त्वत्प्रसादतः । तत्प्रसीदादिशोपायं, साऽपि हृष्टा जगाद तान् ||३६|| सर्वाः प्रतोलीरुद्घाट्य, पूरितार्थिमनोरथः । भुङ्क्ते चित्रांगदो नित्यं प्रवेष्टव्यं तदा त्वया ||३७|| विवृणोमि गवाक्षस्था, यदा केशानहं तदा । ज्ञेया भोजनवेला सा, तं ज्ञात्वा शंभलीशराट् ॥३८॥ बक्करीगणिकाभेदाद्द्वितीये जगृहेऽह्नि तम् । दुर्गं चित्रांगदो राजा, गृहीत्वा स्वर्णपुरुषम् ||३९|| क्षीरकूपे ददौ झंप, तच्छ्रुत्वा शंभलीशराट् । क्षीरकूपाञ्जलं क्रष्वा, दृष्ट्वा तं स्वर्णपुरुषम् ||४०|| यावदाकर्षते तावत्पुनः पूर्णः स कूपकः । विलक्षोऽथ स मनसि, स्त्रीचरितमचिन्तयत् ॥४१॥ एता हसन्ति च रुदन्ति च कार्यहेतो- विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥ अपि च- समोहयन्ति मदयन्ति विषादयन्ति, निर्भर्त्सयन्ति रमयन्ति विडंबयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ Jain Edu temational For Personal & Private Use Only प्रतिबोध प्रबंधः ॥१५॥ www.brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy