SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रतियोध कमारत नीत्वा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा निजलके निर्मापितकायमाने निवास्य स्थापितः स तत्र संपन्नसंपत् इष्टकगृहं चिकीर्षुः खातावसरे निरवधिशेवधिमधिगम्य तामेव स्त्रियमाकार्य समर्पयन् तया निषिद्धः तत्प्रभावेन ततःप्रभृति उदयसंयुक्तत्वात् उदयननामा मंत्रीति । तेन कर्णावत्यां अतीतवर्तमान भविष्यच्चतुर्विंशतिजिनसमलंकृतश्रीउदयनविहारः | कारितः । तस्यापरमात्रिकाश्चत्वारः पुत्राः बाहड, सोल, आंबड, बाहडदेवनामानश्चत्वारः सुता अभुवन् । कुमारोऽपि उदयनस्य, गृहे तिष्ठंस्तदाऽन्यदा । केनाप्युक्तः सिद्धराजः, प्रेषीत्तत्प्रतिघातकान् ॥१॥ तच्छ्रुत्वा कुमारो भीतः प्राणत्राणकृते कृती । एकाकी निशि निर्गत्य, जगाम वटपद्रके ॥२॥ विशोपकैकचणकान् , कडूवणिज आपणे । क्षुधातों भक्षयित्वाऽसौ, खड्गं नाणके ददौ ॥३॥ निद्रव्यं राजपुत्रं तं विलोक्य वणिगूचिवान् । खड्गेनालं मंगलीके, भवन्तु चणकास्तव ॥४॥ कन्नालीसिद्धपुरके, जटीभूत्वाऽथ सोज्गमत् । सिद्धेश्वरस्य पूजार्थ, स्थापितस्तन्निवासिभिः॥५॥ तत्रैकदा शकुनिनं, मारवं पृष्टवानसौ । वाञ्छिताप्तिः कदा मे स्यात्सोप्यूचे प्रातरापतेः ॥६॥ प्रातमिलित्वा शकुनान्वेषणाय गतावुभौ । मुनिसुव्रतचैत्योचं दृष्ट्वा दुनों स्थितौ ततः ॥७॥ शुभचेष्टा करोत् दुर्गाऽमलसारे स्वरद्वयम् । स्वरत्रयं च कलशे. दण्डे स्वरचतुष्टयम् ।।८॥ हृष्टः शाकुनिकोऽवोचत , सिद्धिस्ते वाञ्छिताधिका । भाविन्येव विशेषात्तु, जिनभक्तिप्रभावतः॥९॥ वस्त्रैः संपूज्य कुमर-स्तन्मुक्त्वा तापसव्रतम् । गत्वाऽवंत्यां स्वजनानां, मिलित्वा सिद्धराभयात् ॥१०॥ tematonai Jan n For Personal & Private Use Only w b rary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy