________________
प्रावृत्य वोसिरिः पटी, स्तम्भतीर्थ गतस्ततः । श्रीहेमसूरीन पप्रच्छ, कदा सेत्स्यति वांच्छितम् ।।१३।। लोकोत्तराणि चिह्नानि, तदंगे वीक्ष्य सर्वतः । तेप्यचनपतिर्भावी, सार्वभौमो नरोत्तमः॥१४॥ तां वाणी निशम्याऽसौ, हर्षमालासमाकुलः । उवाच राज्यसंदेहो. म्रियते तु क्षुधाधुना ॥१५॥ श्रीविक्रमाद् शरदां नवनवत्यधिकेषु कार्तिके मासे, हस्तार्के द्वितीयायां गतेष्वेकादशशतेषु ॥१६॥
भवतस्तदाभिषेको न भवति यदि राज्यसंभवस्तन्मे । यावज्जीवं नियमोऽतः परं सनिमित्तस्य ।।१७॥
इति निश्चयं श्रुत्वा कुमारपालः प्राह यद्यदः सत्यं तदा त्वमेव राजाऽहं तव सेवकः । श्रीमरिर्वभाषे "राजन् सुरासुरनरनिकरनायकमुकुटमणिकिरणनीराजितपादारविन्दस्य श्रीसर्वज्ञस्य शासने प्रभावको भवतु भवान्" । इति प्रतिपन्नं राज्ञा । इतश्चागादुदयनो गुरुन्नन्तुं सुतैः सह । आख्यायाम्रबप्पभटयोर्दष्टान्तं हेमसूरिभिः ? ॥१॥ प्रोक्तं चेति कुमाराय, भविता परमार्हतः । सार्वभौमस्ततो मंत्रिन ! सन्मान्योऽयं महादरात् ॥२॥
अस्योदयनस्य पुण्योदयः कथ्यते यथापूर्व मरुमण्डलीवास्तव्यः श्रीमालवंश्यःउदा नामाभिधानो वणिक, प्रावृषि काले प्राज्याज्यक्रयाय निशीथे वजन् कर्म करैरकस्मात् केदारादपरस्मिन् पूर्यमाणेऽभोभिः के यूयमिति पृष्टे तैर्वयममुकस्य कार्मुका इति अभिहिते ममाऽपि क्वापि संतीति पृच्छन् तैः कर्णावत्यां तवाऽपि सन्ति इत्यभिहिते सकुटुम्बस्तत्र गत्वा वायडीयजिनायतने विधिवद्देवान्नमस्कुर्वन् कया छिपीकया श्राविकया साधर्मिक त्वां वन्दे पृष्टश्चेति भवान् कस्यातिथिस्तेनोक्तं वैदेशिकोऽहं इति भवत्या एवातिथिः इति तद्वाक्ये श्रुते तं सह
CXXXXXXXXXXXXXX
Jan Edu
temalionai
For Persona & Private Use Only
wow
lrary.org