________________
EKKARXXXX**
आकार्य वोसिरिं मित्रं, कुलालमालिगं तथा । गंतुं देशान्तरं ताभ्यां, सह यावदमंत्रयत् ॥ ७२॥ तावदुज्जागरोद्विनौ, जनकावुचतुस्तयोः । भवतां मन्त्रणैर्दग्धाः, केयं जागरिका मुधा ॥७३॥ यद्वा कुमारपालस्य, राज्यं यदि भविष्यति । तत्कथं वोसिरे तुभ्यं, लाटदेशं प्रदास्यति ॥ ७४ ॥ किंच रे आलिग तव, चित्रकूटस्य पट्टिकां । वबंध शकुनग्रन्थि तच्छ्रुत्वा राजनंदनः ॥ ७५ ॥ आलिगं भोपलदेव्या, सह प्रैषीदवन्तिकां । स्वयम् वोसिरियुक्तस्तु, चेले देशान्तरं प्रति ॥ ७६ ॥
व्रजन्नेवं कुमारोऽपि, नानाश्चर्यावलोकधीः । विश्रान्तस्तरुच्छायायां, यावदस्ति समाहितः ॥ ७७ ॥
तावद्विलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृततया विलोक्य यावदेकविंशतिसंख्यानि दृष्ट्रवा एक गृहीत्वा चिलं | प्रविष्टः कुमारपालः पाश्चात्यानि तु सर्वाणि गृहीत्वा यावन्निभृतीभूत्वा तिष्ठति तावन्मूषकस्तान्यनवलोक्य तदा विपेदे।। तच्छोकशंकाव्याकुलितमानसश्चिरं परितप्य चेतसीदं चिन्तयामास
अर्थानामर्जने दुःखं, अर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थे दुःखभाजनम् ॥१॥ धनेषु जीवितव्येषु, स्त्रीषु चान्नेषु सर्वदा । अतृप्ताः प्राणिनः सर्वे, याता यास्यन्ति यांति च ॥२॥ ___ तस्मात्पुरो व्रजन् कयाऽपि इभ्यवध्वा श्वसुरगृहात्पितुर्ग्रहं व्रजन्त्या पथि पाथेयाऽभावात् दिनत्रयक्षुत्क्षामकुक्षिः भ्रातृवात्सल्यात्कुमारपालः कर्पूरपरिमलशालिना शालिकरंबेन सुहितीचक्रे । तदौचित्येन हृष्टोऽचिन्तयतकरचलुयपाणिएण वि, अवसरदिन्नेण मुच्छिओ जियइ । पच्छा मुयाणु सुन्दरि घडसयदिनेण किं तेण ॥
Jain Edeg
e mational
For Personal & Private Use Only
wwww.
lary.org
11