________________
कुमार० ॥ ८॥
प्रतिबोध
सदने भोजनार्थमुपविष्टा । तदर्द्ध अतिथये दत्त्वा च स्वयं पारणकं अकार्षम् । भवती पुण्यवती यस्याः पितृभ्रातरौ नृपो पतिसुतौ च राजानौ बाहुलोडकर द्वासप्ततिलक्षान् मोचयित्वा सपादकोटिमूल्यया सपर्यया अगण्यपुण्यमर्जयन्ती महीयसि पुण्ये सत्यपि कृशेऽपि कथं लुब्धाऽसि । हे मणयल्लदेवि! यदि न कुप्यसि तदा किश्चिद्वच्मि । तत्त्वतस्तव पुण्यात् मम पुण्यं महीतले महीयः। यतः
"संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्रये दानमत्यल्पमतिलाभाय जायते" ॥१॥ . इति तस्या युक्तियुक्तेन वाक्येन सर्वकषगवं विससर्ज श्रीपत्तनं प्राप्ता । अन्यदा सिद्धपुरे रुद्रमहालयप्रासादे निष्पद्यमाने मंत्रिणा च चतुर्मुखश्रीराजविहाराख्यश्रीमहावीरप्रासादे कार्यमाणे पिशुनप्रवेशे राजा स्वयमवलोकनार्थमायातः पप्रच्छ च कोऽत्र विशेषः श्रीहेमस रिभिः प्रोक्तं देव ! महेश्वरस्य ललाटे चंद्रः श्रीजिनस्य पादान्ते नवग्रहा भवन्ति इति विशेषः राजा तन मन्यते । ततो वास्तुविद्याविशारदः सूत्रधारो विचारं प्राह-"सामान्यलोकानां गृहद्वारं पंचशाखं राज्ञां सप्तशाखं रुद्रादिदेवानां नवशाखं श्रीजिनस्यैकविंशतिशाखं द्वारम् । अष्टोत्तरशतं च मण्डपाः। रुद्रादिनामेक एव । श्रीजिनस्य पद्मासनं छत्रं सिंहासनं च नान्यदेवानां चेत्कश्चित्कारयति सूत्रधारः करोति तदा द्वयोः विघ्नमुत्पद्यते नान्यथा वास्तुविद्यायाः सर्वज्ञभाषितत्वात् । एतदाकर्ण्य सिद्धराजः प्रमुदितः स्वयं राजविहारे कलशारोपणादिकमकारयत् ।
"मुद्गानुद्गतमुद्गरानुरुगदाघातोद्यतान् व्यन्तरान् । वेतालानतुलानलाभविकटान् झोंटीगचेटानपि । जित्वा सत्त्वरमाजितः पितृवने, नक्तंचराधीश्वरम् । बड्वा बर्बरवरीपतिरसौ चक्रे चिरात् किंकरम् ।। एवं सर्वत्राखण्डप्रतापो जयसिंहो राज्यं करोति।
w
Jain Education Intemational
For Personal & Private Use Only
brary.org