________________
तस्य राज्ञी मणयल्लदेवी तस्याः स्वरूपं किश्चिदुच्यते
शुभकेशिनामा कर्णाटराद तुरंगमेनापहृतः प्रांतरप्रान्तभूभौ नीतः कुत्रापि पत्रवृक्षच्छायां सेवमानःप्रत्यासन्नदावपावके प्राणानाहुतीचकार । तत्सूनुः जयकेशिनामा तद्राज्ये सचिवैरभिषिक्तः । तस्य राज्ञी विजया । तत्सुता मणयल्लदेवी नाम्नी समजनि । सा च शिवभक्तेः सोमेश्वरस्य नाम्नि गृहीतमात्र एव पूर्वभवमस्मार्षीत् । “यत्पूर्वभवेऽहं ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्यापनके दत्त्वा श्रीसोमेश्वरनमस्याकृते बाहुलोडनगरं प्राप्ता । तत्करं दातुमक्षमाऽग्रतो गंतुमलमभाना चाहमागामिभवे भवस्य करमोचनाय भूयासं इति कृतनिदाना विपद्यात्र जाता । इति पूर्वभवस्मृतिः। __अथ सा बाहुलोडकरमोचनाय गुजरेश्वरं प्रवरं वरं कामयमाना मातरं प्रति तं वृत्तान्तं निवेदितवती । तया जयकेशिराजानं जयकेशिराज्ञाऽपि तद् व्यतिकरो ज्ञापितः श्रीकर्णस्य स्वप्रधानपुरुषः, मणयल्लदेव्याः कुरूपतां निशम्य तस्मिन् मंदादरे तस्मिन्नेव राज्ञि निबंधपरां विज्ञाय तामेव स्वयंवरां प्राहिणोत् ।
अथ श्रीकर्णनृपो गुप्तवृत्त्या स्वयमेव तां कुत्सितरूपां विलोक्य सर्वथा निरादरो जातः । ततः सा दिक्कन्याभिरिव मूर्तिमतीभिरष्टाभिः सहचरीभिः सह नृपतयेहत्याकृते प्राणान् परिजिहीर्षुः, श्रीउदयमत्या राज्या तासां विपदं द्रष्टुमक्षमतया ताभिः सह प्राणसंकल्पश्चक्रे । यतः-- "स्वापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु । अचला निजोपहतिषु प्रकंपते भूः परव्यमने ॥१॥
इति न्यायात् कदाग्रहात् अनिच्छुनाऽपि सर्वथा श्रीकर्णेन सा परिणिन्ये । तदनन्तरं दृग्मात्रेण सर्वथा तामसंभावयन् ।
Jain Education International
For Personal & Private Use Only
www.uplorary.org