________________
कुमार०
प्रतिबोध
॥४॥
कस्यामधमयोषिति साभिलाषं नृपं मुंजालमंत्रीकंचुकिना विज्ञाय तद्वेषधारिणीमणयल्लदेवी ऋतुस्नातां तामेव रहसि प्राहिणोत् ।। तामेव स्त्रियं जानता नृपतिना सप्रेमभुज्यमानायास्तस्या आधानं समजनि । तदा च तया संकेतज्ञापनाय नृपकरानाम्नांकित मंगुलीयकं निजाङ्गुल्यां न्यधायि । प्रातस्तदुर्विलसितात् प्राणपरित्यागोद्यताय नृपतये स्मातैस्तप्तताम्रमयपुत्तलिकालिङ्गनमितिनिवेदितप्रायश्चित्ताय तत्तथैव चिकीर्षवे स मंत्री यथावदथाऽवदत् । सुलग्ने जातस्य सूनोः नृपतिना जयासिंहेति नाम निर्ममे।
स बालकत्रिवार्षिकः सवयोभिः समं रममाणः सिंहासनमलंचक्रे । तद्व्यवहारविरुद्धं विमृशता नृपेण पृष्टैर्निमित्तिकैः तस्मिन्नेवाभ्युदयिनि लग्ने निवेदिते राजा तदैवाभिषेकं चकार । स्वयं तु देवयात्रायां गन्तुं मना अभूत् ।
पालयत्यन्यदा राज्यं, जयसिंहे नरेश्वरे । चचाल देवयात्रायां कर्णः कर्ण इवाऽपरः ॥ १॥ श्रीदेवपत्तनादर्वाग् , गव्यूतैः सतभिः स्थितः। प्रासाद सोमनाथस्य, दृष्ट्वाऽभिग्रहमग्रहीत् ॥२॥ यथा पापक्षयं हार, चंद्रादित्यख्यकुंडले । श्रीतिलकमङ्गदं च, परिधाय समाहितः ॥३॥ यदा सोमेश्वरं देवं, पूजयिष्यामि भक्तितः। भोक्ष्ये तदाऽशनं पानं, ताम्बूलमपि नान्यथा ।। ४ ।। स्नात्वा प्रभासे श्रीकर्णो, यदाऽयाचत भूषणम् । कोषाध्यक्षस्तदाऽऽह स्म नादिष्टं स्वामिभिस्ततः ॥५॥ आभरणं पत्तनेऽस्थात , विषण्णश्च ततो नृपः। तदा मदनपालाख्यो, मंडलिकोब्रवीदिति ॥६॥ मा विषीद महाराज! मंत्रसिद्धिधरा यतः । मया सन्ति सहानीताः, श्री धनेश्वरसूरयः॥७॥ अथ राज्ञाभ्यर्थितैस्तैरणहिल्लाख्यपत्तनात् । आकृष्टिमंत्रणाकृष्याभरणं तत्समर्पितम् ।।८।।
For Personal & Private Use Only
॥४॥
Jain Ec
h
ternational
wwsaMbrary.org