________________
प्रतियोध
कुमार०
ततस्त्रयोदशवषोणि चामुंडराजस्य राज्य, पड़ मासान् यावद् राज्यं बल्लभराजस्य, एकादशवषोणि षण्मासान् दुले
प्रबंधः भराजराज्यं । स स्वपुत्रं (नप्तार) श्रीभीमदेवं स्वराज्ये न्यस्य स्वयं वैराग्यवान तीर्थयात्रां कुर्वन् मालवके गतः। श्रीमुंजेन "छत्रादिक मुश्च वा युद्धं कुरु" इत्युक्तो धर्मान्तरायं मत्वा प्रशमवान् कार्पटिकवेषेण यात्रां कृत्वा परलोकमसाधयत् । तत्स्वरूपं भीमेन ज्ञातम् । ततः प्रभृति राजद्वयविरोधः, भोजराजेन सार्ध भीमदेवस्य । तस्य द्वे राझ्यौ एका बकुलदेवी नाम्नी पण्याङ्गना पत्तनप्रसिद्धरूपपात्रं गुणपात्रं च । तस्याः कुलयोषितोऽपि अतिशायिनी प्राज्यमर्यादां नृपतिनिशम्य तवृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षरिका निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्यामेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपतिर्वषेद्वयं यावत मालवमण्डपे विग्रहाग्रहात्तस्थौ । सा तु बकुलदेवी तहत्तग्रहणकप्रमाणेन तद्वर्षद्वयं परिहतसर्वपुरुषसंगाऽभंग शीललीलयैव तस्थौ । निस्सीमपराक्रमो भीमस्तृतीय स्वस्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तंदगजः क्षेमराजः। द्वितीया राज्ञी उदयमती । तस्याः सुतः कर्णदेवः ।
"क्षेमराजकर्णदेवौ, तत्पुत्रौ भिन्नमातृकौ । परस्परं प्रीतिभाजौ. यथा राघवलक्ष्मणौ ॥१॥ कर्णमातुस्ततस्तेन, भीमदेवेन चैकदा । प्रतिपन्न राज्यदानं, श्रीकर्णस्य लघोरपि ॥२॥ वशीकमिव स्वर्ग, भीमदेवे दिवंगते । द्विचत्वारिंशद्ववर्षाणि, राज्यं कृत्वा मनोरमम् ॥३॥ सौन्दर्यवर्यगांभीर्य-प्रज्ञाबुद्धिगुणोत्तमैः । राज्यक्षमे क्षेमराजे, कर्णो राज्यं न वाञ्छति ॥ ४ ॥
॥३॥ राम इव क्षेमराजः, स्मृत्वा भाषां पितुस्ततः । कर्ण महोपरोधेन, स्वयं राज्ये न्यवीविशत् " ॥५॥ For Personal & Private Use Only
www.brary.org
Jain Education international