SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ नमः श्रीपार्श्वनाथाय ॥ परमपूज्य शांतमूर्ति श्रीमद् पंन्यास दयाविमलजीगणिवरपादपत्रेभ्यो नमः कुमारपालप्रतिबोधप्रबंधः। स्वयंकृतार्थः पुरुषार्थभावैः, जगाद यस्तान जगतां हिताय नाथः प्रजानां प्रथमः पृथिव्यां, जीया युगादौ पुरुषः स कोऽपि ॥ १ ॥ प्रणमामि महावीरं सर्वज्ञं पुरुषोत्तमम् , सुरासुरनराधीशैः सेव्यमानक्रमाम्बुजम् ॥२॥ परा मनसि पश्यन्ती, हृदि कंठे च मध्यमा, मुखे च वैखरीत्याहुर्भारती तामुपास्महे ॥३॥ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥४॥ सकलसुरासुरनरनिकरनायकशिरःशेखरायमाणपादारविन्दश्रीसर्वज्ञोपज्ञपथपांथ( प्रेष्ठस्य )प्रष्टस्य, कलिकालसर्वज्ञश्रीहेमसूरिगुरूपदेशविवेकविशेषप्राप्ताशेषभूवलयप्रतिष्ठस्य, सकलजंतुजातजीवातुजीवदयाधर्मनिष्ठस्य, निजभुजबलकलितसकल भूपालस्य श्रीकुमारपालस्य प्रारभ्यते प्रतिबोधप्रबन्धोऽयम् । तत्र केऽपि जिज्ञासवःप्रश्नयन्ति-"कोऽयं कुमारपालभूपालः, कश्चायं कलिकालसर्वज्ञः श्रीहेमचन्द्रसरिगुरूः, कथं प्रतियोधस्तस्य" इति सर्वमिदमावेद्यमानं श्रूयताम्-तथाहि. अस्मिन् जंबूद्वीपे भरतक्षेत्रे युगलधर्मकाले प्रवर्त्तमाने तृतीयारकपर्यन्ते सप्त कुलकराः पुराऽभूवन् । तेषु सप्तमः Far Personal & Private Use Only Jain Edes emnational
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy