SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ नाम्नी मत्पित्रा निधनसमयेऽहं भाषितः वत्स! चिरंकृताः प्रवहणयात्राः फलिताश्च मे मिलितं धनं, तेन च प्रत्येकं सपादकोटिमूल्यं माणिक्यपंचकं । अधुना ऋषभप्रभुचरणौ शरणं मे अनशनं प्रतिपनं क्षमिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं नेमिनाथाय, एकं चंद्रप्रभवे देयं । माणिक्यद्वयाऽत्मनोंतिके दध्याः मामिति निगद्य गतः परलोकं पिता । तज्जनकवचनसमर्थनाय जनन्याः सहाऽहमागतः । सा कपर्दिभुवने मुक्तास्ति । तामष्टषष्टितीर्थाधिका माला परिधापयिष्यामि श्रुत्वा रुष्टो राजा मंत्री संघश्च मालापरिधानं कृतं । तेन जगडेन वणिजा तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणं राजा कारयामास । महापूजावसरे चारणः पपाठ'इकह फुल्लह माटि देइ जु नरसुरसिव सुहइ एहि करइ कुसाटि, वपु भोलिम जिणवरतणी" ॥१॥ नवकृत्वः पठनेन च लक्षदानं द्रम्माणां, आरात्रिकावसरे महादानं ततो राजा स्वं कृतार्थ मन्यमानः कृत्वा अमानमहिमानं श्रीरैवतदैवतं मनसा ध्यायन सपरिकरस्तद्दिशं प्रति प्रयाणमकरोत् । पथि च वृक्षानपि पट्टकूलपरिधापनिकया सन्मानयन रैवतासन्ने समायाते अकस्मादेव पर्वतकंपे संजायमाने श्रीहेमचंद्राचार्या नृपं प्राहु-इयं छत्रशिला युगपदुपेतयो योः पुण्यवतोरुपरि पतिष्यति इति वृद्ध परंपरा । तदावां पुण्यवंतौ यदियं गीः सत्या भवति तदा लोकापवादः । नृपतिरेव देवं नमस्करोतु न वयमित्युक्ते नृपतिनोपरुध्य प्रभव एव संघेन सह प्रेषिताः । न स्वयं छत्रशिला मार्ग । परस्मिन् मार्गे जीर्णप्राकारपक्षेन श्रीवाग्भटकारितपद्यां चटितः। तत्र स्नात्रविधिपूर्वकं स्नात्रपूजादानसर्वस्थानेषु लक्षारामसहस्राम्रवनचंद्रगुफांविकावलोकन-शिखरशांबप्रद्युम्नादिषु चैत्येषु चैत्यपरिपाटीं कृत्वा महाप्रभावनां चारात्रिकावसरे चारण: पपाठ । en Edo Alemations For Personal & Private Use Only www. brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy