SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध प्रबंधः ॥६५॥ श्रीभद्रबाहुस्वामिप्रणीतश्रीवज्रस्वामिनोद्धतः ततः श्रीपादलिप्ताचार्येण संक्षिप्तिकृते श्रीशत्रुञ्जयकल्पेऽप्युक्तं योऽवसपिण्यां षट्सु अरकेषु अशीति-सप्तति-पष्टि-पंचाशत-द्वादशयोजन-सप्तकरप्रमोऽभूत् । उत्सपिण्यां पुनरुपचीयमानः यस्मिनसंख्याता ऋषभसेनाद्यास्तीर्थकराः समवसताः। श्रीपद्मनाभमुख्यास्तीर्थकराः समेष्यति । श्रीनेमिवर्जास्त्रयोविंशतिः ऋषभाद्याः समवसृताः। महाविदेहनिवासिनोऽपि सम्यग्दृष्टयो लोका मानसिकभावेन नित्यं स्मरणं कुर्वन्तीति । प्रथमं श्रीऋषभकेवलोदयाद्धरतेन प्रमाणोपेतं रत्नमयं हेम्यं रूप्यं च विम्बत्रयं कारितं । द्वाविंशतिदेवकुलिकाकलितं हेमचैत्यं च । ततोऽसंख्याता उद्धारा जाताः प्रतिमाश्च असंख्याताः कोटाकोट्यश्च सिद्धाः, पुंडरीकगणधरः पंचकोटिभिः सह मुक्तिगतो, द्राविडवारिखिल्लादयो दशकोटिभिः, नमिविनमी विद्याधरौ कोटिद्वयेन, श्रीऋषभसंताने भरतेश्वरराज्ये आदित्ययशाः, महायशाः, अतिबलः, महाबलः, बलभद्रः, बलवीयः, कार्तवीर्यः, जलवीर्यः, दंडवीर्यः, त्रिखंडभोक्तारः प्रथमसंघाधिपतिश्रीभरतेश्वरवत् प्राप्तसंघाधिपत्या आदर्शभवनप्राप्तकेवलज्ञाना बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुजये सिद्धाः । अन्येऽपीक्ष्वाकुवंशराजान आदित्ययशाद्याः सगरपर्यताः पंचाशतकोटिलक्षसागराणि यावत सर्वार्थसिद्धयन्तरित चतुर्दशलक्षादिश्रेणिभिरसंख्याताभिरत्र मुक्तिं गताः। श्रीरामादीनां कोटित्रयं सिद्धं, पाण्डवानां विंशतिकोट्यः, प्रद्युम्नशाम्बादीनां साधअष्टौ कोट्यः, नारदाद्याः एकनवति लक्षाः । अत्रैवाजितशांतिजिनौ वर्षाकालमवस्थितौ। मरुदेवीचैत्यं स्वर्णमयं पुरा बाहुबलिना कारितं । मरुदेवीसमीपे शान्तिचैत्यं पुरा सुवर्णमयं । तदने त्रिंशता हस्तैरधः पुरुषसप्तकेन सुवर्णरूप्यखानिद्वयं । ततो हस्तशतेन पूर्वद्वाररसकूपिका, श्रीशांतिचैत्यात् हस्ताष्टकेनोद्धारयोग्यं सुवर्ण पादलिप्ताचार्योपदेशेन नागार्जुनेन स्थापितमस्ति इति लोकोक्तिः। अष्टमतपसा तुष्टः कपर्दियक्षः श्रीभरतकारितां प्रतिमां वंदापयति यदि कश्चित्सत्ववानेकावतारी भवति । ॥६५ Jan E r mational For Personal & Private Use Only IXWbrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy