SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ कल्किपुत्रो दत्तोनाम तीर्थं सपूजं कारयिष्यति, तत्पुत्रो मेघघोषवोद्धारं ततः २२१४ अनंतरं । 'नंदीसूरी अज्जे सिरिष्यभे, माणिभद्द जसमित्ते । धणमित्त धम्मवियडे सुमंगले सुरसेणे य' ॥१॥ 'एए होइ उद्धारकारया, जाव सूरिदुप्पसहो । पश्चिम उद्धारकरो होइ, इह विमलवाहण उ' ||२|| 'च्छिन्ने तिय तित्थे, होही कूडं तु उसहसा मिस्स । जायउ सनाहतित्थं, सुराइकयपूयसंज्जुतं' ॥३॥ इति तीर्थमहिमा । अथ राजन् ! रैवतकतीर्थमपि महासुप्रभावं प्रत्यासन्नं च वर्तते । अस्य महिमा श्रीविद्याप्राभृते तीर्थमाहात्म्यं गणधरैरुक्तं । श्रीभारत्या कांचनबलानके श्रीनेम्यादिमूर्तिं नमस्करणाय गतया नारदस्य पुरः प्रोक्तस्तेन च लिखितः, इदं तीर्थमनादियुगीनमाहुः । अवसर्पिण्यामयं शैलः षट्विंशति- विंशति - षोडश - दश - द्वियोजन - धनुःशतोच्चशिराः । अनादिकाले यस्मि - ननन्तार्हतो सिद्धाः । यस्याकारं सुरासुरनरेशास्त्रिभुवनेऽपि पूजयन्ति । अनंततीर्थकृतामत्र कल्याणकत्रयमभूत् । अतीतचतुर्विंशतिकायां नमीश्वरादीनामष्टजिनानां कल्याणकत्रयमभूत् अस्यां श्रीनेमिनाथस्य च भाविकाले श्रीपद्मनाभाद्या द्वाविंशतिजिना इह सेत्स्यन्ति । इयं मूर्तिर्ब्रन्द्रकृताऽस्या विंशतिसागरोपमकोट्योऽभूवन् । श्रीऋषभादेशात् भविष्यतो नेमेर्मूर्तिर्हेमीरूपा च भरतेन पूर्वं स्थापिता । रत्नमयी चेंद्रार्पिता अस्यतः कांचनबलानके शक्रनिर्मिता रत्नमूर्तिरस्ति शक्रकृतं गजेंद्रपदकुंडं, सर्वर्तुकं भद्रशालवनं, पूजार्थं पंचमारपर्यंते श्रीनेमिमूर्त्तिः स्वर्गे सुरेन्द्रपूज्या भविष्यति । उत्सर्पिण्यां पुनरत्र यस्य ध्यानेनाऽन्यत्रापि स्थिता भव्या भवचतुष्केन मोक्षं यांति । इदं तीर्थं सर्वदा सुरासुरार्च्य श्रीभद्रबाहुप्रणीतं श्रीव्रजस्वामिनोद्धृतं स्वरूपमिदं 'छत्तसिलाऐ' (सिलासाण ) दिक्खं पडिवनो नेमी, सहसंबवणे केवलनाणं, लक्खारामे देखणा, अवलोयणं For Personal & Private Use Only Jain Educemational www rary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy