________________
कल्किपुत्रो दत्तोनाम तीर्थं सपूजं कारयिष्यति, तत्पुत्रो मेघघोषवोद्धारं ततः २२१४ अनंतरं । 'नंदीसूरी अज्जे सिरिष्यभे, माणिभद्द जसमित्ते । धणमित्त धम्मवियडे सुमंगले सुरसेणे य' ॥१॥ 'एए होइ उद्धारकारया, जाव सूरिदुप्पसहो । पश्चिम उद्धारकरो होइ, इह विमलवाहण उ' ||२|| 'च्छिन्ने तिय तित्थे, होही कूडं तु उसहसा मिस्स । जायउ सनाहतित्थं, सुराइकयपूयसंज्जुतं' ॥३॥ इति तीर्थमहिमा ।
अथ राजन् ! रैवतकतीर्थमपि महासुप्रभावं प्रत्यासन्नं च वर्तते । अस्य महिमा श्रीविद्याप्राभृते तीर्थमाहात्म्यं गणधरैरुक्तं । श्रीभारत्या कांचनबलानके श्रीनेम्यादिमूर्तिं नमस्करणाय गतया नारदस्य पुरः प्रोक्तस्तेन च लिखितः, इदं तीर्थमनादियुगीनमाहुः । अवसर्पिण्यामयं शैलः षट्विंशति- विंशति - षोडश - दश - द्वियोजन - धनुःशतोच्चशिराः । अनादिकाले यस्मि - ननन्तार्हतो सिद्धाः । यस्याकारं सुरासुरनरेशास्त्रिभुवनेऽपि पूजयन्ति । अनंततीर्थकृतामत्र कल्याणकत्रयमभूत् । अतीतचतुर्विंशतिकायां नमीश्वरादीनामष्टजिनानां कल्याणकत्रयमभूत् अस्यां श्रीनेमिनाथस्य च भाविकाले श्रीपद्मनाभाद्या द्वाविंशतिजिना इह सेत्स्यन्ति । इयं मूर्तिर्ब्रन्द्रकृताऽस्या विंशतिसागरोपमकोट्योऽभूवन् । श्रीऋषभादेशात् भविष्यतो नेमेर्मूर्तिर्हेमीरूपा च भरतेन पूर्वं स्थापिता । रत्नमयी चेंद्रार्पिता अस्यतः कांचनबलानके शक्रनिर्मिता रत्नमूर्तिरस्ति शक्रकृतं गजेंद्रपदकुंडं, सर्वर्तुकं भद्रशालवनं, पूजार्थं पंचमारपर्यंते श्रीनेमिमूर्त्तिः स्वर्गे सुरेन्द्रपूज्या भविष्यति । उत्सर्पिण्यां पुनरत्र यस्य ध्यानेनाऽन्यत्रापि स्थिता भव्या भवचतुष्केन मोक्षं यांति । इदं तीर्थं सर्वदा सुरासुरार्च्य श्रीभद्रबाहुप्रणीतं श्रीव्रजस्वामिनोद्धृतं स्वरूपमिदं 'छत्तसिलाऐ' (सिलासाण ) दिक्खं पडिवनो नेमी, सहसंबवणे केवलनाणं, लक्खारामे देखणा, अवलोयणं
For Personal & Private Use Only
Jain Educemational
www
rary.org