________________
अट्ठावयमुज्जिंते, गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं, चमरुप्पायं च वंदामि ||२||
परं राजन् ! संप्रति काले प्रत्यासन्नं महाप्रभावं च श्रीशत्रुंजयतीर्थ यदुक्तं श्रीअतिमुक्तमुनिना नारदस्य पुरः 'जं लहइ अन्न तीत्थे, उग्गेण तवेण बंभचेरेण । तं लहइ तित्थपुन्नं सित्तुज्जगिरिम्मि निवसतो' ॥१॥ 'केवलनाणुप्पत्ती, निव्वाणं आसि जत्थ साहूणं । पुंडरियं वंदित्ता, सव्वे ते वंदिया तित्था' ||२|| 'अट्ठावयसम्मेए, पावा चंपा य उजिंतनगे य । वंदित्ता पुन्नफलं, सयगुणं तं पि पुंडरीए ॥३॥ 'पूयाकरणे पूनं, एगगुणं सय गुणं च पडिमाए । जिणभवणेण सहस्संऽणंतगुणं पालणे होई ॥४॥ 'नवि तं सुवण्णभूमी, भूसणदाणेण अन्नतित्थेसु । जं पावइ पुन्नफलं, पूआन्हवणेण सित्तुंजे ' ॥५॥ 'जं नाम किंचि तित्थं, सग्गे पायालि तिरियलोगंमि । तं सव्वमेव दिट्ठ, पुंडरिए बंदिए संते' ॥६॥ श्रीविद्याप्राभृते तु श्रीशत्रुंजयस्यैकविंशतिनामानि प्रोक्तानि -
विमलगिरि १ मुक्तिनिलयः २ श्रीशत्रुंजयः ३ सिद्धक्षेत्रः ४ पुंडरीकः ५ सिद्धशेखरः ६ सिद्धपर्वतः ७ सिद्धराजः ८ बाहुबलिः ९ मरुदेवः १० भगीरथः ११ सहस्रपत्र : १२ शतपत्रः १३ अष्टोत्तरशतकूटः १४ नगाधिराजः १५ सहस्रकमलः १६ ढंकः १७ कपर्दिनिवासः १८ लौहित्य: १९ तालध्वजः २० कदम्बः २१ ।
Jain E Intemational
॥ इति देवमनुष्यकृतानि नामानि ॥
For Personal & Private Use Only
ww.brary.org