________________
कुमार०
प्रबंध:
॥६४॥
परं युगादौ प्रथमपुरुषेण ज्ञातत्रैलोक्यस्वरूपेण प्रथमं चतुर्दशस्वराष्टत्रिंशद्वयंजनरूपा द्विपंचाशदक्षरप्रमाणा मातृकैवोपदिष्टा सा च प्राकृतस्वरूपा । सर्वप्रकृतिलोकानामुपकारिणीति । ततो बाह्या येऽष्टत्रिंशद्वर्णास्तैः संस्कारे कृते संस्कृतं जातं । ततश्च अनेकभाषाभेदाऽभूवन् । तेन सकलशास्त्रमूलं मातृकारूपं प्राकृतमेव प्रथमं । युगादौ सर्वज्ञैरिति लोकोपकाराय प्रथमं प्राकृतमुपदिष्टं । सर्वाक्षरसन्निपातलब्धीनां श्रीद्वादशांगीनिर्माणसूत्रधाराणां श्रीगणधराणां सिद्धांतप्राकृतकरणे कारणमिदं। बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकांक्षिणां । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धांतः प्राकृतः कृतः ॥१॥
राजन् ! भवतु भाषायामपि सापि परं परमार्थ एव लोक्यते। यत् पठन्ति लोकाःअत्थि निवे सा तत्थ य, सदा तत्थेव परिणमन्ति । विउत्ति विसे सोकतं, भासा जा होउ सा होउ ॥१॥
परं कस्यापि ज्ञानलवदुर्विदग्धस्य खंडखंडपाण्डित्यतुंडकंडूकरालितस्याऽयं प्राकृतनिदायां युक्तं'सा होई सुहावेइ उव, भुंजत्येलर्वे विलत्थीए । एसा सरस्सह पुण असमग्गा कं नवि नडेइ ॥१॥
इति श्रुत्वा राजादयः सर्वेऽपि प्राकृतप्रशंसां कुर्वन्तो विशिष्य तदर्थश्रवणप्रवणा बभूवुः । एवं श्रीहेमसूरिभिरनेके कुतीथिनः प्रवादाः सज्जनसभायां निरुत्तरीकृताः श्रीसर्वज्ञशासनस्यैकातपत्रं साम्राज्यं कारितं । राजप्रतिबोधश्च कृतः।
अथान्यदा राजा श्रीजिनशासनप्रभावनां कर्तुकामः संघाधिपतिमनोरथमकरोत् । प्रथमं श्रीतीर्थमहिमा श्रीगुरवः प्राहुः राजन् ! त्रिभुवनेऽपि श्रीजिनमयानि तीर्थानि सन्ति यदुक्तं-श्रीभद्रबाहुस्वामिना चतुर्दशपूर्वधरेण श्रीआचारांगनियुक्तो
॥६४॥ जम्माभिसेय निक्खमण, चवणनाणुप्पयाय। निव्वाणे दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥१॥
MAnorary.org
Jan E
inemational
For Personal & Private Use Only