SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ केवलज्ञाने दशमजिने धर्म प्रकाशयति गृहारंभे प्रवृत्तोऽब्रह्मचारी गुरुर्न भवति इत्युक्ते तेषां जिनधर्मे च महान् द्वेषोऽभूत् । लोकानामपि मूढमतीनां द्वेषमुत्पादयन्ति । ततः कालेन मिध्यात्वं गताः । यदुक्तं - "समवसरण भत्त उग्गह, अंगुलिझय सक सावया अहिया । जं आवट्टइ कागिणि लंछण, अणुमज्जणा अट्ठ" ॥१॥ "अस्सावग पडिसो हो, छट्ठे छट्ठे य मासि अणुओगो । काले य मिच्छत्तं, जिणंतरे साहुवुच्छेउ" ॥२॥ इति द्वेषकारणं ब्राह्मणानां श्रुत्वा राजा चिंतयदहो चंद्रमण्डलादग्निः सुधाकुण्डाद्विपं प्रादुरभूत् । लोकानामभाग्योदयेन श्रीजिनधर्मान् मिथ्यात्वमभूदिति । श्रीगुरवः प्राहुः राजन् एते तु दर्शनांतरं प्रतिपन्नाः सन्ति । कालेन केsपि निवाः केsपि निवाभासाः श्रीजिनवचनान्यथावादिनः स्वमतिप्रकल्पितमतपक्षपातिनः साधुवेषधारिणोऽपि साध्याभासा प्रमादशीलत्वेनांलबनपराः परलोकनिरपेक्षा अनेकधा मतभेदानकार्षुः एवं राजन् स्वमतेऽप्यनेकमतिभेदा अभिमानाज्ञान परवशैः प्रकल्पिताः सन्ति । अन्यदा कोsपि मत्सरी श्री हेमसूरेः तेजोऽसहिष्णुरेकांते राजानमिदमवादीत् देव ! प्रायः प्राकृतमेते पठन्ति सिद्धांतोऽप्येषां प्राकृतमयः तत्प्रभाते न श्रोतव्यमिदं, संस्कृतं स्वर्गीणां भाषा, सैव महतां प्रत्यूषे श्रोतव्या श्रेयस्करी चेति किमर्थं प्रथमं तच्छवणं विधीयते । एतदाकर्ण्य राजाऽविज्ञातभाषाभेदतच्चः किंचित् प्राकृते कृतादरः तत्स्वरूपं श्रीगुरूणामकथयत् । श्रीगुरवः प्राहुः अनुपासितसद्गुरुकुलस्य अविज्ञातवाङ्मयतत्त्वस्य कस्याऽपीदं वचः । राजन् ! अनेकधा भाषाभेदवैचित्र्येऽपि For Personal & Private Use Only Jain Educemational brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy