________________
कुमार०
॥ ६२ ॥
मूर्त्तिश्चकं । तृतीयप्रहारे स्वस्थानादुत्पत्य देवीमूर्तिमां रक्ष रक्षेति जल्पती श्रीगुरुचरणयोः पपात । इत्थमनवद्यविद्याबलान्मिथ्यादेवदोषं निगृह्य श्रीजिनशासनप्रभावनां कृत्वा श्रीसुव्रतजिनं नत्वा श्रीआं बडस्योल्लाघस्नाने जाते देवीमापृच्छय यथापथमगुः। श्री उदयनचैत्ये कर्णावत्यां श्रीशकुनिकाविहारे राज्ञो घटीगृहे कौंकणनृपतेः कनकमयं कलशत्रयं स्थानत्रये न्यास्थदांबडमंत्री राजपितामहः ।
_ अथ कस्मिन्नष्यवसरे सपादलक्षं प्रति सैन्यं सज्जीकृत्य श्रीबाहडांबडानुजन्मा चाहडनामा मंत्री दानशौण्डतया दूषितोsपि भृशमनुशिष्य भूपतिना सेनापतिश्चक्रे । तेन द्वित्रिप्रयाणानंतरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाध्यक्षात् द्रव्यलक्षत्रये याचिते सति नृपादेशात् तस्मिन्नददाने तं कशाप्रहारेणऽऽहत्य कटकानिवासयत् । स्वयं यदृच्छया दानैः प्रीणिता - थिंलोकः चतुर्दशशती संख्यासु करभीष्वारोपितैर्द्विगुणैः सुभटैः समं संचरन् शिघ्रं स्तोकप्रयाणैः रात्रौ मार्गिताऽदत्तैकप्रच्छादनवस्त्रकृते बिंबेरानगरप्राकारमवेष्टयत् । तस्मिन् नगरे तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्ति इति नगरलोकादधिगम्य तद्विवाहार्थं तस्यां निशि स्थित्वा प्रातः प्राकारपरावर्त्तमकार्षीत् । तत्र गृहीताः सुवर्णकोट्यः सप्त । एकादशसह - स्राणि वडवानां प्राकारं घरद्वैवर्णीचकार । इति संपत्तिगर्भितां विज्ञप्तिकां वेगवत्तरैर्नरैनृपं प्राहिणोत् । स्वयं तत्र देशे कुमारनृपतेराझं दापयित्वा अधिकारिणो नियोज्य व्याघुटितः, सप्तशतीं कलावतां तंतुवायानां आदाय श्रीपत्तनं प्रविश्य राजसभामधिगम्य नृपं प्रणाम । श्रीकुमारपालस्तमावर्ज्य तदुचितालापावसरे तद्गुणरंजितोऽप्येवमवादीत् । तव स्थूललक्ष्यतैव महदूषणं । रक्षामन्त्रः नो चेच्चक्षुर्दोषेण एव विदीर्यसे । यद्वययं भवान् कुरुते तादृक् कर्त्तुमहमपि न प्रभुः । इत्यादि श्रुत्वा बाहडो नृपं प्रत्यवोचत् । तथ्यमेतद् यद् आदिष्टं देवेन यतः पितुः पुत्रः कोशबलेन व्ययं करोति । पिता तु कस्य बलेन करोति १ तेन
For Personal & Private Use Only
Jain Eduntemational
प्रतिबोध प्रबंधः
॥ ६२ ॥
brary.org