________________
KAKKARXXXXXXXXXXKARRRRR.
ध्वजाधिरोपाय संचरन अर्थिभिः स्वयं मंदिरं भूषितं कारयित्वा सुमुहर्ते कलशारोपण-धजारोहणादि कृत्वा हर्षोत्कर्षात्तत्र लास्य विधायाऽऽरात्रिकं गृह्णन् राज्ञा कृतमंगलतिलकः स्वयं राज्ञा पुनः भेर्यमाणो द्वासप्ततिसामंतश्चामरपुष्पवर्षादिभिः कृतमहोत्सवः प्रदत्तं कंकणकुण्डलहारगजाश्वादिमहादानो बाहुभ्यां धृत्वा बलात्कारेण नृपेणावतार्यमाणाऽऽरात्रिकमंगलप्रदीपः । श्रीसुव्रतस्वामिनः श्रीगुरोश्चरणौ प्रणम्य साधार्मिकवंदनां कृत्वा नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ राजा प्राह मंत्रिन ! यथा द्यूतकारो द्यूतरसातिरेकेण शिरःप्रभृतीन पदार्थान् पणीकुरुते तथा भवानपि सर्व दत्वा मा कस्मैचि दानातिरेकाशिरोऽपि पणीकरोतु । तद् मूल्यं मया सर्वस्त्रदानेऽपि न छुटयते इति । एतदाकर्ण्य सर्वेऽपि चमत्कृताः प्रमुदिताश्च केनापि पठितं कविना ।
"किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । कलौ चेद् भवतो जन्म, कलिरस्तु कृतेन किं" ॥१॥ लक्षदानमत्र ।
ततः श्रीसंघलोकाः स्वं स्वं स्थानं जग्मुः-यथोचिता बाहडमंत्रिणा सत्कृताः। कृतांबडप्रशंसौ श्रीगुरुक्ष्मापती यथागतं जग्मतुः।
अथ श्रीपत्तने समागतानां प्रभूणां श्रीमदांबडस्याकस्माद्देवीदोषात् पर्यंतदशांगतस्य विज्ञप्तिकाऽऽययौ । तां वाचयित्वा तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः संजातः इत्यवधार्य प्रदोपसमये यशश्चन्द्रतपोधनेन समं विद्याबलात् गगनांगणेन भृगुपुरपरिसरिसमागत्य सैन्धवी देवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादवगणिताः श्रीहेमसूरयः । उदूखले शालितन्दुलान् क्षिप्य यशश्चंद्रेण दीयमाने मुशलप्रहारे प्राक् प्रासादप्रकम्पोऽभूत् । द्वितीयप्रहारे देवी
A
brary.org