________________
कुमार०
Develप्रतिबोध
प्रबंध:
॥६१॥
एवं विमृश्य भूपमापृच्छय महदिने तुरंगमाणां चतुर्भिः सहस्रैः श्रीशत्रुञ्जयं पाप । तत्र बाहडपुरनगरं न्याऽस्थत् । भ्रमतीयुते प्रासादे पवनप्रविष्टो न निर्यातीति स्फुटनहेतुं शिल्पिभिनिर्णीय भ्रमतीहीनेषु मासादेषु निरन्वयताकारणं ज्ञात्वा मदन्वयाभावे धर्मसंतानमेवस्तु । पूर्वोद्धारकारिणां श्रीभरतादीनां पंक्तौनामाऽस्तु यतः त्वरितं किंकर्तव्यं विदुषा संसारसंततिच्छेदः' इति दीर्घदर्शिन्या बुद्धया विमृश्य भ्रमतीभित्तौ अंतरालं शिलातिनिचितं विधाय वर्षत्रयेण निष्पन्ने प्रासादे कलशदंडप्रतिष्ठायां श्रीपत्तनसंघं निमंत्र्याऽऽनीय महता महेन संवत् १२११ वर्षे ध्वजाधिरोपो मंत्री कारयामास । शिलामयबिंबस्य सम्माणीसत्कपरिकरमानीय निवेसितवान् । श्रीबाहडपुरे नृपतिपितुर्नाम्ना त्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते चतुर्विंशत्यारामान नगरपरितो व देवलोकस्य ग्रासवासमुख्यं सर्व कारयामास । अस्य तीर्थोद्धारस्य व्यये द्विकोटिसप्तनवतिलक्षयता व्ययिता वारद्वयं मेलयित्वा। पाठांतरे___"लक्षसप्तयुताकोटी व्ययिता यत्र मंदिरे । स श्रीवाग्भटदेवोऽत्र वर्ण्यते विबुधैः कथं" ॥१॥
॥इति तिर्थोद्धारप्रबंधः॥ अथ विश्वविश्वकसुभटेनांबडेन स्वपितुः पुण्यार्थं तु शकुनिकाविहारस्य भृगुकच्छे जीर्णोद्धारे कार्यमाणे रात्रौ नमः दादेवी मिथ्यादृष्टिर्दिननिर्मितं पातयति । सर्वः कोऽपि तत्र बिभेति । अन्यदाऽम्बडः स्वंबलिं प्रकलप्य तत्र रात्रौ स्थितः। समायाता देवी, तत्साहसेन तुष्टा सती प्रासादकरणे साहाय्यमकरोत् । ततः संपूर्णे निष्पन्ने प्रासादे कलशध्वजप्रतिष्ठासमये श्रीहेमसूरिः श्रीकुमारपालः सपरिकरः श्रीपत्तनादिबहुग्रामनगरश्रीसंघः समैयरुः अशनवसनभूषणादिभिर्दानैः श्रीसंघ सत्कृत्य
For Persons & Private Use Only
Jan E
t ematonai
Labrary.org