________________
३ श्रीरवतनव्यपद्या निर्मापणं ।
४ नियामकगुरुं विना मम मृत्युः। .. इति चतुशल्यमस्ति मामिति श्रुत्वा स पाह-आद्यत्रयं तवांगजो बाहडदेवः कारायष्यति आराधनार्थ साधुमानयामीति मंत्रिणं विज्ञप्य स्वयमग्रे गत्वा साधुवेषधरं राजपुत्रमेकं लात्वा समायातः । तत्समक्षं दशधाराधनां विधाय समाधिधीरचितः स्वीकृतानशनः श्रीमानुदयनः परलोकमसाधयत् । साधुवेषधरोऽपि नेमिदृष्टौ अनशनपरो मृत्वा स्वर्ग गतः । ततोऽङ्गरक्षके
णागत्योदयनस्वरूपे प्रोक्ते तज्ज्येष्ठपुत्रो बाहडोऽभिग्रहचतुष्टयं जग्राह निजपितुः, ततो बाहडः स्वभ्रातरांबडस्य दंडनाTOMयकत्वमदापयत् । स्वयं राजाऽऽदेशेन पैतृकवेरेण च ससैन्यः पुनः सुराष्दायांगत्वा वैरिणं समरनृपं रणाङ्गणे निर्जित्य श्रीपत्तने
श्रीकुमारपालनरेश्वराय गजाश्वभांडागारसहितं तन्मस्तकं समर्पयामास । तदनु राजा तन्मस्तकं वंशे बध्वा सर्वत्र देशमध्ये भ्रामितं च उक्तं 'यः प्रच्छन्नं जीववधं करिष्यति तस्य शिरच्छेदो भविष्यति ।
ज्ञामादाय श्रीरेवतके त्रिषष्टिलक्षद्रव्यव्ययेन नवीनां सुगमां पाद्यामकारयदंबिकाप्रक्षिप्तमार्गेण महतोपक्रमेण, वर्षद्वयेन श्रीशत्रुजयप्रासादे द्वारे निष्पन्ने वर्धापिनिकापुरुषस्य द्वात्रिंशत्स्वर्णजिह्वा दत्ता । यतः
"भवंति भूरिभिर्भाग्यै धर्मकर्ममनोरथाः। फलंति यत्पुनस्तेऽपि तत्सुवर्णस्य सौरभं" ॥१॥ - विद्युत्पाताद्विदीर्णे पुनः कथकपुरुषस्य द्विगुणा वर्धापनिका । अस्मासु जीवस्सु विदीर्णस्तदा भव्यं जातं पुनरपि द्वितीयमुद्धारं करिष्याम इति ।
"प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः। विघ्नैः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति" ॥१॥
San E
steme
For Persons & Private Use Only
wwiHOTorary.org