SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ RAKAR "दधाति लोभ एवैको रंगाचार्य तां । आरंकशक्रं यत्राद्य-पात्राणि भुवनत्रयी" ॥१॥ तृतीयदिने रणकरणसमये श्यामलमहामात्रेण कलहपंचानने गजे पुरः प्रेर्यमाणे तटस्थान् स्वसामंतान् दुष्टानिरणपीत् , कुमारपालः प्रोवाच श्यामल ! किममी उदासीना इव दृश्यन्ते । तेनोक्तं देव! अरिकृतार्थदानादिति । तव का चेष्टा ? श्यामलोऽपि आललाप देव ! अहं कलहपंचाननो देवश्चेते त्रयः कदाचिदपि न परावर्त्यन्ते । तर्हि संमुखीने दृश्यमाने रिपौः गजं प्रेरय । अत्रान्तरे चारणः प्राह"कुमारपाल! मन चिंतिकरि, चिंतिउं किंपि न होइ । जिणि तुह रज समोपिउं चिंतकरेसिइ सोइ ॥१॥ अन्यस्तु--अम्हे थोडा रिउ घणा इय कारय चिंतिति । सुहनिहालउ गयणउल के उज्जोउ करंति ॥१॥ अपरः कश्चित्-साहसि जुतउं हल वहइ दैव हंतण इकपालि । खेडिम खुंटा टालि, खुंटा विणु खीखइ नही। त्रयाणां लक्षं लक्षं ददौ । तेषां सुशब्दं लात्वा रणभूमौ द्वयोश्चिरं युद्धं । आनाकसैन्ये चारभटनाम्ना सुभटेन सिंहनादे कृते कलहपंचानने निवर्तमाने कुमारपालः सुबुद्धिमान् स्वमुत्तरीयं पाटयित्वा गजकर्णी पिधाय रणभुवि विधुदुक्षिप्तकरणं दत्वानाकगजस्कंधमारूढः करिगुडां छित्वा भूमौ पातयित्वा हृदि पदं दत्वा रे वाचाट ! स्मरसि वचो मे भगिन्याः १ । पूरयामि तत्प्रतिज्ञां छिनमि ते जिह्वामित्युवाच । ततः काष्ठपंजरे क्षिप्तः दिनत्रयं स्वसैन्ये स्थापितः, जयतोद्यानि उद्घोषितानि, ततः करुणया पुनः शाकंभरीपतिः कृतः उत्खातप्रतिरोपितव्रताचार्यो हि कुमारपालः । अवटजिह्वाकर्षणं टोप्यां पश्चात् जिह्वाकरणं, गंभीरतया स्वभटा नोपालब्धाः । त्यक्तजीविताशास्ते सर्वेऽपि सेवां कुर्वन्ति । मेडतकं सप्तवारं भग्नं । पल्लीकोटस्थाने रुषा XXXXXX*&&&*CACKRE**** Jain Educa t emational For Personal & Private Use Only www brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy