SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अथान्यदा श्रीमहावीरचरित्रे वाच्यमाने श्रीगुरुमुखेन देवाधिदेवप्रतिमासंबंध श्रुत्वा राज्ञा वीतभयपत्तनं गत्वा महातपःसाध्यदेवतासानिध्येन पूजिता । महोत्सवेनाऽऽनीता साऽधुना रामसेन्येऽस्तीति लोकोक्तिः। कदाचित् पृथ्वीमानृण्याय नृपतिना स्वर्णसिद्धये श्रीहेमाचार्याणामुपदेशात् तद्गुरवः श्रीदेवचंद्राचार्याः श्रीसंघनृपतिविज्ञप्तिकाभ्यां आकारिताः। तीव्रतपरायणाः महत्संघकार्य विमृश्य विधिवतविहारेण केनापि अनुपलक्ष्यमाना निजामेव पौषBधशालामागताः राजा तु प्रत्युद्गमादिसामग्री कुर्वन् प्रभुओपितस्तत्राऽऽययौ । अथ गुरोः पुरो नृपतिप्रमुखैः समस्तश्रावकयुतैः प्रभुभिादशावर्त्तवंदनकं दत्वा तदुपदेशानंतरं गुरुभिः पृष्ट संघकार्ये सभां विसृज्य जवनिकांतरितौ श्रीहेमचंद्रनृपती तत्पादयोनिपत्य सुवर्णसिद्धिर्याचनां चक्राते । मम बाल्ये विद्यमानेऽस्य सतः ताम्रखंडं काष्ठभारवहकात् याचितवल्लीरसेनाऽभ्यक्तं युष्मदादेशाद्वह्निसंयोगात्सुवर्णी बभूव । तस्या बल्या नामसंकेतादि आदि| श्यतां । इति श्रीहेमाचार्यैरुक्ते कोपाटोपात्छ्रीहेमचंद्रं दूरतः प्रक्षिप्य न योग्योऽसीति । अग्रे मुद्रसपायप्रदत्तविद्यया त्वमजीर्णभाक कथमिमां मोदकप्रायां तव मंदाग्नेर्ददामि । इति तं निषिध्य नृपं प्रत्येतद् भाग्यं भवतां नास्ति येन जगदानंदकारिणी सुवर्णनिष्पतिर्विद्या सिध्यति । अपि च मारिनिवारणजिनमंडितमहीकरणादिपुण्यैः सिद्धे लोकद्वये किमधिकमभिलपसि ? इत्यादिश्य तदैव विहारक्रमं कृतवन्तः। . अथ श्रीकुमारपालदेवस्य भगिनी शाकंभरीशेन बाहुमानवश्येन राज्ञाऽनाकेन-अर्णोराजेन परिणीताऽस्ति । तयोमिथः सारिक्रीडां * कुर्वतोरन्यदा राज्ञा सारिं गृहे मुंचतोक्तं मारय मुंडिकान् पुनर्मारय मुंडिकान् एवं द्वित्रिः राजगुरवः श्वेताम्बरा मुण्डिता इति हासगर्भोक्तिः। तदाकर्ण्य रानी कुपिता प्राह । रे जंगडक! किं जिह्वामालोक्य नोच्यते । किं वक्ष्यसि न पश्यसि मां । न temational For Persons & Private Use Only wwwikdbrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy