SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कुमार ॥५८॥ MEREKKERABARICKKA प्रतिबोध ततोऽस्माकमेव राज्यमस्तु राजा तु की 'पिधायाऽभ्यधात् । प्रबंधः "को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति । भस्मने भस्मसात्कुर्यात् , को हि चंदनकाननं ॥१॥ राजन् ! महाऽयुक्तमेतत् यदि मम शक्तिर्न भवति । परं । "शक्तो हनुमान् यदबंधयत्स्वयं विष्णुर्दधौ यचशिवास्वरूपं । सैरंधिकाकारधरश्च भीमस्तथाऽहमप्यत्र कृतौ समर्थः" ॥१॥ कष्टमपीदं न मम मनसि । "या लोभाद् या परद्रोहाद्यः, पात्राद्यः परार्थतः।मैत्री लक्ष्मीय॑यः क्लेशः, सा कि सा किं स किं स किं" । - राजा शनैः शनैर्वाधया शून्यचित्तोऽमूत् । राजानं तथाभूतं विलोक्य सर्वः कोऽपि विधुरोऽभूत् । श्रीगुरुः सर्वसंमतेन । स्वयमुपविष्टो राज्ये । तत्क्षणं राज्ञों व्यथा सूरिशरीरे संक्रान्ता । श्रीगुरुव्यथां ज्ञात्वा राजा मनसि दूनश्चिन्तयति । . स्वाङ्गदाहेऽपि कुर्वन्ति, प्रकाशं दीपिकादशाः। लवणं दह्यते वहौ, परदोषोपशान्तये ॥१॥ श्रीगुरुरुवाच राजन् ! मा चिंतां कुरु । न मम शक्तिमतोऽसुखं मूलाचेन्नोन्मूलयाम्येनां तदा मम वंश्यानां स्यात् । ततः "पक्वं कूष्माण्डमानाय्य प्रविश्यांतः स्वयं गुरुः । तत्र न्याविशल्लूतां तदैवाऽभूत्तदन्यथा" ॥१॥ ॥ ८ ॥ "उत्पाट्यान्धप्रधौ क्षिप्तं कश्चिन्नोलंघते यथा । एवं स्वस्थमभूत्सर्व सूरेः शक्तिरहो स्फुटा" ॥२॥ Jain EducaTemational For Personal & Private Use Only wwwbakrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy