SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ दीहा वारह जोयण चरमभवे भविज संठाणं तत्थ तिभागहीणा सिद्धाणोगाहणा भणिया नाधिका पटसु दिक्षु स्पर्शनाधिक्यात, एकसिद्धमाश्रित्य काल: सादिरनंतश्च पश्चात्प्रतिपाताभावात सिद्धानां नान्तरं । सर्वसांसारिकजीवानां अनन्ततमे भागे सिद्धाः । सिद्धानां दर्शनज्ञाने क्षायिके भावे जीवत्वं तु पारिणामिके भावे सर्वस्तोका नपुंसकसिद्धाः ततोऽसंख्यातगुणाः स्त्रीसिद्धास्ततोऽपि पुरुषसिद्धा असंख्यातगुणाः। असरीरा जीवघणा उवउत्ता दसणे य । नाणे य सागारमणागारं लक्वणमेयं तु सिद्धाणाम् ॥१॥ विच्छिन्नसबदुक्खा जाइजराबंधणविमुक्का, अव्वाबाहं सुक्खं अणुहवंति सासयं सिद्धा ।।२।। न वि अत्थि मानुसाणं तं सुक्खं न वि य सक्कदेवाणं, जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥३॥ सुरगणसुहं समग्गं, सव्वद्धवापिंडियं अणंतगुणं । न वि पावइ मुत्तिसुहं, अणंताहिं विवागवग्गूहिं । अन्यैरप्युक्तं-- स्थितिमासाद्य सिद्धात्मा तत्र लोकायमंदिरे । आस्ते स्वभावजाऽनंतगुणैश्चर्योपलक्षितः ॥१॥ यद्देवमनुजाः सर्वे सौख्यमक्षार्थसंभवं । निर्विशन्ति निराबाधं सर्वाक्षप्रीणनक्षमम् ॥२॥ सर्वेणातीतकालेन यच भुक्तं महद्धिकः, भाविनो यच्च भोक्ष्यन्ति स्यादिष्टं स्वान्तरंजकम् ॥३॥ अणंतगुणितं तस्मादत्यक्षं स्वस्वभावजम् । एकस्मिन् समये भुंक्त तत्सौख्यं परमेश्वरः॥४॥ अनंतदर्शनज्ञानसौख्यशक्तिमयः प्रभुः । त्रैलोक्यतिलकीभूतस्तत्रैवास्ते निरञ्जनः ॥५॥ ... राजन्नेवं नव तत्त्वानि'जीवाइ नव पयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणेवि सम्मत्तं' ॥१॥ SSKAR For Persone n Jain E t ematon
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy