________________
कुमार०
॥ ४६ ॥
सव्वाई अंतोमुद्दत्तमित्तंपि अंतर्मुहूर्त्तमष्टसमयोर्ध्वं घटीद्वयमध्यं यावदित्यर्थः तच्चान्तर्मुहूर्त्तप्रमाणं सम्यत्वमौपशमिकमुच्यते यथोपरं दग्धं वा वनदेशं प्राप्य दवः स्वयमुपशममेति तथा जीवोऽपि ग्रन्थिभेदानन्तरमंतर्मुहूर्त्तमतिक्रम्य मिथ्यात्वस्यानुदयमधिगम्यांतर्मुहूतिकमेतत्सम्यक्त्वं लभते, उत्कृष्टतः पुनः सम्यक्त्वप्राप्तिकाल किञ्चिन्न्यूनः पुद्गलपरावर्त्तः, तस्येदं स्वरूपम् -
उस्सप्पिणी अनंता पुग्गलपरियट्टओ मुणेयब्वो, ते णंता तीयद्धा अणागयद्वाणंत गुणा ॥१॥ इति तचानि, अन्येऽपि च श्रीजिनोक्तभावास्तच्चज्ञैज्ञेयाः यदुक्तंतत्त्वानि व्रतधर्मसंयमगतिज्ञानानि सद्भावनाः । प्रत्याख्यानपरीषहेन्द्रियदमध्यानानि रत्नत्रयम् ||१|| लेश्यावश्यककाय योग समितिप्राणप्रमादास्तपः । संज्ञाकर्मकषायगुप्त्यतिशया ज्ञेयाः सुधीभिः सदाः ॥२॥ इत्येतानि नव तत्त्वानि श्रीगुरुमुखेन श्रुत्वा श्रीकुमारपाल भूपालोऽधिगतजीवाजीवादितत्त्वः परिज्ञातषद्रव्यस्वरूपः परमार्हतः परमश्रावकः समजनि । अथान्यदाऽनेकभूपालचक्रवालपरिवृतः श्रीकुमारपालः पंचांगप्रणामेन श्रीपरमगुरूणां क्रमपद्म प्रणम्य गृहस्थानामुचितामाहोरात्रिकीं क्रियामपृच्छत् ततः श्रीगुरवः प्राहुः - राजन् ! संसारविरक्तानां यतिधर्मानुरक्तानां परमश्रावकाणामाहोरात्रिकी क्रिया श्रूयताम् तथाहि
Jain Eduntemational
निसाविरामि विबुद्धएणं, सुसावरणं गुणसायरेण । देवाहिदेवाण जिणुत्तमाणं, किच्चो पणामो विहिणारेणं ॥ १ ॥
सज्जाठाणं पमुत्तृणं चिंट्ठिजा धरणीयले । भावबंधुं जगन्नाहं नमुक्कारं तओ पढे ||२||
For Personal & Private Use Only
प्रतिबोध प्रबंधः
॥ ४६ ॥
library.org