________________
कुमार
प्रतिबोध प्रबंधः
॥४३॥
॥ अथ अजीवतत्त्वम् ॥ अथाजीवतत्त्वमाहुः
अजीवा दुविहा पन्नत्ता तं जहा पुग्गल अस्थिकाओ नो पुग्गल अस्थिकाओ पुग्गला यतो पुग्गला छबिहा पन्नत्ता तं जहा-सुहुमसुहुमा, सुहुमा सुहुमबायरा, बायरवायरा बायरसुहुमा बायरा तत्र सुहुमसुहमा परमाणुपुग्गला, सुहमा दुप्पएसियाओ आढत्ता जीवसुहमपरिणओ अणंत पइसिउ खंधो, सुहुम बायरा गंधपुग्गला, बायरसुहमा वाउकायसरीरा उस्साइणं, वायरबायरा बायरा तेउवणस्सई पुढविसरीराणि अथवा चउव्विहा पुग्गला तं जहा-खंधा खंधदेसा खंधपएसा परमाणु पुग्गला एस पुग्गलात्थिकायउगहणलक्षणो स्पर्शरसगंधवर्णशब्दास्तत्र स्वभावजाः संघातमेदनिष्पन्नाच, नोपुग्गलत्थिकाउ तिविहो | पन्नत्तो त जहा धम्मत्थिकाया अधम्माथिकायाउ आगसात्थिकायाउ। .. ते त्रयोऽपि तत्तदवच्छेदकवशात् , स्कंध स्कंधदेश स्कंधप्रदेशरूपैर्भदै प्रत्येकं त्रिभेदा एवं भेदाः। तत्र गतिपरिणतजीवपुगलानां प्रत्युपष्टंभकारणं धर्मास्तिकायो यथा चक्षुष्मतो ज्ञानस्य प्रदीपः मत्स्यानां जलं तथा गतिपरिणतजीवपुद्गलानां स्थित्युपष्टंभकारणं अथाधर्मास्तिकायो यथा तिष्ठतः पुरुषस्य भूः मत्स्यानां स्थलम्, तथा जीवानां पुद्गलानां धर्माधर्मास्तिकाययोश्चावगाहकानां अवकाशदमाकाशं यथा बादराणां घटाकाशः। कालस्तु समयावलिकामुहूर्त्तदिवसपक्षमासादिः तत्र समयः परमतमसूक्ष्मः स च कालस्य निर्विभागो भागस्तैरसंख्यातेरेका आवलिका ताभिः मिताभिः क्षुल्लकभवग्रहणानि निगोद जीवाः पूरयन्ति उच्छ्वासप्रमाणो मुहूर्तः त्रिंशता तैरहोरात्र नैःपंचदशभिः पक्षः, ताभ्यांद्वाभ्यां मासः, इत्यादि कालः सर्वत्र नवपुराणतादिपर्यायोत्पत्तिहेतुलक्षणो ज्ञेयः एवं षोडशभेदं चतुर्दशभेदं वाऽजीवतत्त्वं, एतत्परिज्ञानमन्तरेण जीवसंयमो न भवति ।
For Persons & Pávate Use Only
*.
Jan Ek
temational
wida
brary.org