SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अणुमित्तो वि न कस्सय, बंधे परवत्थु पव्वया भणिओ । तहवि अ जइणो परिणामविसोहिमिच्छंता ॥३॥ जो पुण हिंसाययणेसु बट्टई तस्स न णु परिणामो । दुट्ठो नय तं लिंगं, होइ विसुद्धस्स जोगस्स ॥४॥ तम्हा सया विसुद्धं, परिणामं इच्छया सुविहिएणं । हिंसाययणा सव्वे, वज्जेयन्वा पयत्तेणं ॥५॥ वज्जेमित्ति परिणउ, संपत्तीपविमुच्चए वेरा । अवहंतो वि न मुचइ, किलिट्ठभावोववायस्स ॥६॥ न य हिंसामित्तेणं, सावज्जेण विहिंसओ होइ । सुद्धस्स उ संपत्ती, अफला भणिया जिणवरेहिं ॥७॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥७॥ अन्यैरप्युक्तं-अधीत्य सर्वशास्त्राणि, जीवहिंसां करोति यः। मनोवाकायसंश्लिष्टः, स पापी सर्वतोऽधमः ॥८॥ अकुर्वाणोऽपि पापानि, क्लिष्टभावो हि बध्यते । विमुच्यतेऽक्लिष्टमनाः कुर्वन्नपि कथंचन ॥९॥ वचोभिरुच्यते सर्वैः, दयायां जीवेषु दर्शनैः । क्रियते वाङ्मनःकायैराहतैः किन्तु सर्वदा ॥१०॥ ॥ इति जीवतत्त्वम् ॥ Sain Intematonai For Personal & Private Use Only Melibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy