________________
178
चरित्रम् ।
घबद्ध- धत्। तथा पुरपुरन्ध्रीभिरमरीभिरिव भासमानाभिराशिषा भूयस्याऽभिनन्दितोऽघटाभिधो माण्डलिको | टकुमार | महोत्तुङ्ग राजसौधं प्राविशत् । अथ दानमानवचनादिना लोकान् यथायोग्यमभिरञ्जयन्, राज्यश्च ६६॥
नयेन कुर्वन् अन्येद्युर्निशायामेवमशोचत्-या लक्ष्मीः सुमित्रैर्न भुज्यते, याञ्चावलोक्य द्वेष्टारो वक्षांसि नो ताडयन्ति, तयाऽलम् । नैव श्लाघ्यते वा लोके सा लक्ष्मी रेधमानापीति । अथ जाते | च प्रभाते विज्ञप्तिं विलिख्य तातपादान्तिके प्रेष्य स्वदेश्यानां सहचारिणां सहस्रं स्राग् आनीनयत् || सः। ततः समागतेषु स्वीयभटेषु तत्क्षणादेव राजपक्षीयांस्तान् सर्वानुत्थाप्य तत्स्थाने सर्वत्राऽऽत्मीयान् पुरुषानेव न्ययूयुजत् । किञ्च भो भोः ! यूयमिदानीमेव नृपान्तिकं व्रजत, यस्माल्लोके समुपागते देवदत्ते नहि यज्ञदत्तः केनापि गीयते इति तानजल्पीच्च । तेऽपि तदैव राज्ञः समीपमागत्य सर्वमेतद्व्यजिज्ञपन्-स्वामिन् ! तेनाऽघटेन दौवारिकोऽप्यात्मीय एव पुमान् स्थापितः 11 वयञ्च सर्वे विसृष्टाः। तच्छ्रुत्वा फालभ्रष्टो मृगारातिरिव चेखिद्यमानः पृथ्वीपतिः स्वान्ते किलैवमचिचिन्तत् । अहो, दृक्तु प्रसारितैवाऽतिष्टत्, किन्तु वायुनाऽमुना कज्जलमक्षेपि, हन्त, दुर्दैवा- 1 लोकितस्य मम मनोरथा रङ्कस्येव मनस्येवोदपद्यन्त, विलिलियरे च हृद्येव, असहायोऽप्यसौ पुराऽपि ॥ ६६ ।।
Sain Edu
c
ational
For Personal & Private Use Only
Pur.jainelibrary.org