________________
Jain Education Internationa
श्रीमद्राजेन्द्रसूरि-जैनग्रन्थमालायाः पुष्पम् - ३२
गद्यबद्ध - श्रीचरित्रचतुष्टयम् ।
ratresोर्विदुषीतरयोः श्रीमत्योः श्रीमानश्री मनोहरश्रियोरन्तेवासिन्योरनवरततपस्यानिरतयोःश्रीभावश्रीविनयश्रियोः सदुपदेशेन-
मरुधरदेशीय सियाणानगरवास्तव्य - खांडपिया शा० सूरतिंग जीवराज ऊमाजी, तद्भगिनी ' अकुबाई ' इत्याख्या चैतद्ग्रन्थचतुष्टयं स्वद्रव्यव्ययेन भावनगरस्थ ' आनन्दप्रीन्टिंग मुद्रणालये ' संमुद्राप्य प्रकाशितवन्तः ।
श्री वीर सं० २४५४, विक्रम सं० १९८४, श्रीराजेन्द्रसूरि सं० २२, सन् १९२८ इस्त्री.
For Personal & Private Use Only
www.jainvelibrary.org