SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ पार्श्व० रित्र अरस्थस्य तव किं करिष्यति ? अतः कारणानिशंकमानसः सन् भोगान् मुंश्व"। इति श्रुत्वा स राजा निर्जितं विधिं धारयामास । ततः कियानपि कालो गतः। सोऽन्यदा कृतशृंगारः कंठे स्वर्णशृंखलादिहारैर्युतोऽचारूढो राज्ञा समं राजपाटिकया वजन भार्यया किश्चित्कार्यमुद्दिश्य व्याघुटय गृहमाकारितः । स गृहे क्षणं स्थित्वा पुनर्जवाद्राजानमनुचचाल । तस्य वटस्याधो गतः । तत्र हयं मृत्युशंकया कशया निर्दयं | ताडयामास । सहसाश्वे समुच्छलिते महाबलगलस्थितं सुवर्णशृंखलकं पश्चाद्भागे समुच्छल्य तस्यैव वटस्य शाखायास्तीक्ष्णभागे विलग्य स्थितं । अधस्तादश्वी वेगादग्रतो गतस्तदा महावलो गतबल आदिमं श्लोकं स्मृत्वा यावत्पठति तावता कंठग्रहार्दितः सन्मृतः। तदा लोकरधस्तादवतारितः । तस्य प्रतीकारः कृतः, परंतु वृथा जज्ञे । तत्तादृशं कर्णशूलकद्वचो निशम्य नृपो भृशं विललाप! " हा वत्स किमिदं तव जातं ? किं मया वटो मूलान्नवोन्मृलितः ? मया पापिना शाखापि नोच्छेदिता । मयाऽन्यपुरे त्वं न स्थापितः। सर्वथा दैवेन मम मतिभ्रंशः कृतः । मयि सवलवाहने नाथे रक्षके सति अनाथस्येव तव कीदृशी दुर्दशा समजनि ? किमिदं मम नाथत्वं ? का वा मया रक्षा भवेत् ? केयं मया मिथ्याभिमानिता कृता ! केनापि जरा नो जर्जरीकृता । मृत्युरपि केनापि न जितः । अतः कारणाने जीव गर्व कुर्वन्न लज्जसे ? अहं कर्ता, अहं हर्ता, अहं धनी, अहं गुणी, सर्व वृथैव । केवलं कलवं न हृतं, पुत्रोऽप्ययं त्वया हृतः । मम मानमेव त्वयाऽपहृतं । अथवा को विधिः ? किं दैवं ? कः कृतान्तः ? जीवेन निजं कर्म शुभमशुभं वा भुज्यते । तस्मादरे जीव शुभं कर्म समाचर"। इत्थं संबोधाभिमुखं नृपं ज्ञात्वा मंत्रिणः श्रीखंडाद्यैर्महाबलस्य संस्कारमकारयन् । तदिनाच नृपश्चिन्तयादितो जातः वीडितः मुक्तक्रीडः स्वसौधान्तस्तस्थौ । ॥४५॥ ARCH Education Interations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy