SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चरित्र मुद्रद्धो मरिष्यमि" । तनिशम्यात्यनाभीतेन तेन स्तेनेन वृपो मुक्तः, म तिरोदधे । तथाविधं द्वितीयदिने मध्यहो सूत्रधारस्य मरणं दृष्ट्वा स्वभाविपञ्चत्वभयव्याकुलः सन् अत्यन्तभीतः । तस्याहारोऽपि न रोचते । मृत्युभयं जन्तूनां महादुःखकारणमस्ति । यतःपंथसमा नत्थि जरा दारिदसमो पराभवो नत्थि । मरणसमं नत्थि भयं खुहासमा वेयणा नत्थि ॥१॥ मृत्योर्बिभ्यति ते बाला ये स्युः सुकृतवर्जिताः । पुण्यवन्तो नराः सर्वे मृत्युं प्रियतमातिथिम् ॥२॥ ४ तेन भीतेन स्तेनेन चिन्तितं-" मुधा किमत्र स्थीयते ? दूरं यास्यामि, यथा नाहं शाखां पश्यामि । संन्यासं गृहीत्वा तटि नीतीरे सर्वानथनिवारणार्थ तीवं तपः करोमि" । इति विमृश्य त पुरासन्नग्रामे तदासन्नवने तटिनीतीरे तापसान्तिके तापसी दीक्षां | गृहीत्वा तपस्तप्यति । तस्य गुरौ विपन्ने सति तस्मिन्नेव मठे स्थितः तीव्रमज्ञानतपः कुरुते, बहूनि वर्षाणि जातानि। इतश्चान्यः कोऽपि चारो राजभवनान्निशायां राज्ञो रत्नपेटिकां गृहीत्वा प्रणष्टवान् । स चौरो राजपुरुषैर्धावमानः प्रेर्यमाणो है भयाकुलो नश्यन् यत्र स चौरतापसोऽस्ति तत्रोपवने प्रविवेश । तस्यासनं पेटिकां मुक्त्वा चौरो दूरं पलायितः । ततः स तापसः पेटिका वीक्ष्य मुदिताननो जजल्प-'अहो रत्नपेटिका तपसः प्रभावान्मम देवेन प्रदत्ता । नृणां तपःप्रभावात् किं किं न संपद्यते ?' इति | वदन यावत्करेण तां विपकन्यामिव समस्पृशत, तादौ राजपुरुषैः स तापसो वेष्टितः । 'अरे पापिष्ठ दुष्ट तापसवेपेण श्रीपुरं मुषितं । अरे मूर्खदानी राजवस्तु मुषितं'। इन्युक्त्वा यष्टिमुष्टयादिभिर्बादं हत्वा ते तं भृशं बद्धा पुरः कृत्वा श्रीपुरं पुरं प्रत्यचलन् । ततश्चौर-2 | तापसो हृदि दध्यो-'सुरेण मम मृत्युः पुरा ममादिष्ट तदेतदुपतस्थे' इति चेतसि विचिन्त्य व्यक्तमेत श्लोक पपाठ ॥४४॥ nertiane For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy