________________
न्ति, कथं हन्मि ? गुरुपादा दयावन्तः सर्वथा हिंसापराङ्मुखाः कथं हिंसां कारयन्ति ? नूनमस्माकं प्रज्ञा परिज्ञातुमेवमादिष्टं" । इति विमृश्य कुर्कुटं गृहीत्वा पश्चात् समाययौ । कुर्कुटाहननहेतुं गुरोर्व्यजिज्ञपत् । गुरुणा चिन्तितं--'निश्चितं मोक्षं यास्यत्यसौ' । इति | विचिन्त्य स्नेहा साधु साध्विति भाषितं । ' त्वं ममाभीष्टः त्वं सुकृती धन्यः' इति प्रशस्य गुरुस्तस्यैव गौरवं करोति म | वसुपर्वतको पश्चादायाती एवं शशंसतुः--'यत्र कोऽपि न पश्यति तत्रावाभ्यां निहतो' । गुरव ऊचुः--'युवामपश्यतं खेचरादयोऽपश्यन् । भोः पापिष्ठी कथं कुर्कुटौ निहतौ ? युवां धिक् । पुनगुरुर्विचारयति--" मुनिभ्यां यदुक्तं तत्सत्यं, एतो नरकगामिनौ । एतयोः पाठने कि? अन्धस्यादर्शदर्शनं, बधिराग्रे शंखवादनं, अरण्ये रोदनं, प्रस्तरेऽम्बुजरोपणं, ऊपरक्षेत्रे वर्षणं । किं च। तच्छ्रतं यातु पातालं तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौ येषु सत्स्वप्यधो गतिः ॥१॥
तज्जलं यत्तृषां छिन्द्यात्तदन्नं यत्क्षुधापहम् । बन्धुर्यो धारयत्यातं स पुत्रो यत्र निर्वृतिः ॥२॥ PI तदधीतं श्रुतं येन नैवात्मा नरके पतेत् । क्लेशाय सकलं शेषं सर्वमेव विडंबना ॥३॥
मदीयः पुत्रः पर्वतकः पाठितः, वसुरपि पाठितः। एतौ द्वौ नरकं यास्यतः तदा मम गृहवासेन किं ?" । इति निवेदादुपाध्याय प्रव्रज्यामग्रहीत् । तत्पदं च पर्वतक आश्रयत् । व्याख्याक्षणविचक्षणो जातः । नारदो गुरुप्रसादतः सर्वशास्त्रविशारदो भूत्वा | शुद्धधीः खां भुवं ययौ । अभिचन्द्रो नृपो गुरुयोगाद्तमग्रहीत् । वसुः श्रिया वासुदेवसमो राजा:भूत् । स वसुः पृथिवीतले सत्यवादीति प्रसिद्धि प्राप । वसुराजापि सत्यवाचं वदति।
२ORICALCACANCERCOMSAX
in Education n
ational
For Personal & Private Use Only
www.jainelibrary.org.