SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ CRACCORRC वमप्रेक्ष्यारामपालकान् पप्रच्छ-'अहो अत्र वने कोऽपि पुमान् युष्माभिर्दष्टः' १। तैरुक्तं-" वयं न जानीमः । परंतु कोऽपि चोरो दंडपाशकैद्धृत्वा बद्ध्वा राजेर्पितः। राज्ञाऽधुना ब्यापादनाय शूलिकायामारोपितः" । ततो व्याकुलितः स शूलिकासमीपे गतः। तत्र शूलायां दारुणावस्थमरुणदेवं दृष्ट्या विलपति-'हा मित्र हा श्रेष्ठिपुत्र हा प्राणेभ्योऽप्यधिकवल्लभ ईदृशं तवासमञ्जसं किं जातं' ? इति भीषणारावं कृत्वा क्षितौ मूर्छितोऽपतत् । क्षणेन शीतलवातेन सावधानो जातः । विलापं कुर्वन् जनैः पृष्टः । तेनोक्तं-" असौ कुमारस्तामलियां नगर्या कुमारदेवव्यवहारिणः सुत एतनगरवास्तव्यजसादित्यमहेभ्यसुतापतिः प्रवहणभंगवशादद्यैवात्र समागतः । इत्यावशेषवृत्तान्तं ब्रुवन् राजपुरुषैः प्रस्तरैर्हन्तुमारब्धः। तदा जसादित्यस्तं व्यतिकरं श्रुत्वा निजाङ्गजां देविणीमादाय तत्रागात् । तत्र तं दृष्ट्वा नृपाज्ञया शूलिकायाः कर्षितः । देविणी काठभक्षणमयाचत । तदा नृपेण वारिता विलापं करोति । तदा नृपेणोक्तं-“कर्मणो गतिरीदृशी विषमाऽस्ति । इम्यसुतः कथमसमञ्जसमीदृशं करोति ? । ज्ञानिनं विना सम्यक् को वेत्ति ?” अत्रान्तरे चतुर्तानधरश्चन्द्रधवलो मुनीश्वरश्चारणश्रमणो व्योममार्गेण समागतः । तदागमनं श्रुत्वा नृपस्तत्राययौ । देवैस्तत्र कमलरचना कृता । तत्रोपविश्य सद्धर्ममाख्यातुमुद्यतः । यतः "धर्मोऽयं जगतः सारः सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजाः सारं तेनैव मानुष्यम् ॥१॥ ना भो जना मोहनिद्रां मुश्चत । ज्ञानजागरैः जागृत । प्राणघातादि त्यजत । निष्ठुरं वाक्यं मा जल्पत | कठोरवाक्यं जल्पन् देविण्यरुणदेवयोरिव दुःखं प्राप्नोति" । नृपमुख्यैः पृष्टं देविण्यरुणदेवाभ्यां किं कठोरवाक्यं जल्पितं ?'। तदा मुनिना पूर्वभवचरितं निवेदितं । तच्छ्रुत्वा सर्वेऽपि संवेगमापनाः । देविण्यरुणदेवयोर्जातिस्मरणं समुत्पनं । ताभ्यामन्योऽन्यं क्षामितं । मिथ्यादुष्कृतं Lain Educat on For Personal & Private Use Only www.jainelibrary.org.
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy