SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३८॥ XAXAMACARRORMAL श्रमार्ता क्षुत्तृषाक्रान्तावक्-'तव करी किं छिन्नावभृतां शिक्यकादवतार्य शीताशनं कथन मुक्त ?' इत्युभाभ्यां निष्ठुरवाक्यकथ नाद्दारुणं कर्म निबद्धं । ततः कियता कालेन सुगुरोर्योगाच्छ्रावकत्वं प्राप्तौ । पर्यन्ते विधिनाऽनशनेन समाधिमरणं प्राप्योभावपि मुरहोलोकं गतौ । ततश्युत्वा सर्गजीवस्तामलियां नगर्या कुमारदेवाभिधेभ्यस्यारुणदेवाभिधः सुतः समजनि । चन्द्राजीवस्तु पाटली पुरे जसादित्यव्यवहारिणो देविणी नाम पुत्रिका समभृत् । साऽरुणदेवस्य दत्ता । विवाहो मिलितः। अनिष्पन्ने विवाहे | कटाहद्वीपं प्रति जलवमना प्रवहणे चटितः । क्रमेण तस्य गच्छतो दैववशात्प्रचंडपवनाद्यानपात्रं भग्नं । अरुणदेवो महेश्वराख्यमित्रेण सह फलकयोगादहिनिर्गतः । ततस्तो गच्छन्तौ क्रमेण पाटलीपुरे प्राप्तौ । तदा मित्रेणोदितं-'अत्र तब श्वशुरस्थानमस्ति, तत्र गम्यते' । सोऽप्याह-'अनयाऽवस्थया तत्र गमनं न युक्तं । ततो मित्रणोदितं-'यद्येवं तर्हि व बहिस्तिष्ठ, अहं भोज्यमानेतुं पुरान्तर्यामि' । इत्युक्त्वा स पुरे गतः । अरुणदेवः पुरान्तर्वाटिकाया मध्ये जीर्णचैत्ये सुप्तः श्रमवशान्निद्रामगात् । इतश्च देविणी तस्य पूर्वभवमाता सा क्रीडाथं तत्राजगाम । तदा तयोः पूर्वभवार्जितकर्मोदयः प्रकटो जातः। देविण्याः क्रीडोद्यानं गताया दस्युना करौ छिन्नौ हेमकटकद्वयं जगृहे । वनपालकेन बुंवारवश्वके । ततो दंडपाशकाः सायुधाचौरानुसारतो धाविताः । चौरः पलायितः। वीणशक्तिीर्णचैत्ये यत्रारुणदेवः सुप्तोऽस्ति तत्र प्रविष्टः । तत्पाचे कटकद्वयं शस्त्री च मुक्त्वा चैत्यशिखरे निलीय स्थितः। तदाऽरुणदेवो जागरितः। कटकद्वयं शखीं च निरीक्ष्य किमेतदिति यावता चिन्तयति तावता दंडपाशकाः समागताः । अरुणदेवः संक्षुब्धः। तैरुक्तं-'रे अधुना, कुत्र यास्यसि ? ' ततः शखीं कटकद्वयं च गृहीत्वाऽरुणदेवं बचा राक्षेर्पितः, वृत्तान्तो निवेदितः । नृपेणोक्तं--' अमुं महापापिष्ठं शूलायामारोपयत' । नृपादेशादाहित्वा शूलायामारोपितः । अत्रान्तरे पुरमध्यादन्नं गृहीत्वाऽरुषदेवस्य मित्रं तत्र समागात् । अरुणदे ॥३८॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy