SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ *% ते त्रयोऽपि कष्टेनोदरपूरणां कुर्वन्ति । यतः - मानं मुञ्चति सेवते ऽन्त्यजजनं दीनं वचो भाषते, कृत्याकृत्य विवेकमाश्रयति नो नोऽपेक्षते सत्कृतिम् । भंडत्वं विदधाति नर्तनकलाभ्यासं समभ्यस्यते, दुष्पूरोदरपूरणव्यतिकरे किं किं न कुर्याज्जनः ॥ १ ॥ यत्र न स्वजनसंगतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नापि गुणगौरवचिन्ता हन्त तान्यपि गृहाण्यगृहाणि ॥ २ ॥ दुःखेन ते त्रयोऽपि कालं गमयन्तः । अथ क्रमेण सिद्धडो विपन्नः । तदनन्तरं चन्द्रा परवेश्मसु पानी पानयनादिकर्माण्युदरभरणार्थं करोति । सर्वोऽप्युद्या नादिन्धनान्यानीय विक्रीणाति । अन्येद्युः पूर्णश्रेष्ठिजामातरि समागते चन्द्रा जलमानेतुमाहूता । तदा | सर्गो बने गतोऽस्ति । सापि पुत्रार्थं शीतलानं घृताश्रीतक्रादिकं शिक्यके आरोप्य कटिकया द्वारं पिधायेभ्यगृहे ययौ । मध्याह्ने सर्ग इन्धनानि गृहीत्वा गृहे समागतः । जननीमप्रेक्ष्य क्षुत्तृपीडया भृशं पीडितः । चन्द्रापि जलमानीय श्रान्ता । व्यग्रत्वादिभ्यमानुषैः किमपि न दत्तं । अकृतसारा स्वगृहमागता । यतः - सोच्छ्वासं मरणं निरग्निदहनं निःश्रृंखलं बन्धनं, निप्पंकं मलिनं विनैव नरकं तीव्रा महावेदना । सेवासंजनितं नरस्य सुधियो यत्पारवश्यं नृणां पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ १॥ तां जननीं दृष्ट्वा सर्गेणोक्तं— 'रे पापे त्वं तत्रेभ्यगृहे शूलायामारोपिताऽभूत् यदियतीं वेलां तत्र स्थिता' । तच्छ्रुत्वा सापि Jain Education International For Personal & Private Use Only চ61 www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy