SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पार्श्व० चरित्र ३६ ॥ ॐॐॐॐॐॐॐ सर्वेऽपि भूमौ चलन्ति । देवास्तस्य पुरो गीतनृत्यं कुर्वन्ति । कुञ्जरा गर्जन्ति । हया हेषावं कुर्वन्तो वल्गन्तश्च प्रतस्थिरे । महता तूर्यनादेन महोत्सवेन च युक्तः कुमारः कमलपुरासनकानने प्राप । तत्र जिनचैत्ये रक्षोयक्षादिभिःसह विधिना देवान् स्तोतुं प्रचक्रमे तथा हि-- मुनीन्द्रहृदयनन्दकन्दकन्दलतांबुदः । विकल्पकल्पनापेत वीतराग नमोऽस्तु ते ॥१॥ ध्यातो येन जिनेश वं विकासिकमलानन । तस्य विश्वोत्तमानन्तसौख्यलक्ष्मीनिधिर्भवेत् ॥ २॥ निर्वापयसि संसारे मरुस्थलं पथि स्थितम् । दृष्टोऽप्याकस्मिकाम्भोदसोदरः परमेश्वरः ॥ ३॥ ध्येयस्त्वमेव भगवन् ज्योतीरूपो हि योगिनाम् । अष्टकर्मविघातायाष्टांगयोगः कृतस्त्वया ॥४॥ जले वा ज्वलने वापि कान्तारे शत्रुसंकटे । सिंहाहिरोगविपदि त्वमेव शरणं मम ॥५॥ इति स्तोत्रेण जगनाथ स्तुत्वा पादचारेण पित्पादं नमस्कतुं चचाल । तावद् गमने मेरीढकादंगपटहादिभिरातोर्वाचमानैनिघोष उच्छलितः । हरिवाहनो नृपस्तमाकर्ण्य मंत्रिणः पप्रच्छ--' कोऽयं महाघनिः?' तावद्धनपालोऽभ्येत्य नृपं वर्धापयति'स्वामिविरं जय । भीमकुमारः समागतः' । नृपः स्वांगलग्नमाभरणं तस्य दचा प्रतिहारमादिश्य पुरशोभामकारयद । प्रधानादयः सर्वेऽपि संमुखं समाययुः । तावद् भीमः सपरिच्छदः समागत्य मातुः पितुच चरणौ प्राणमत् । महाप्रमोदोजातः । सर्वेऽपि यथास्थानं " R॥३६ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy