SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ एवं क्रोधादयश्चत्वार एव कपाया ज्ञेयाः । ज्ञात्वा त्याज्याः। तेषां मध्ये क्रोधो दारुण एव । तथाहितत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तिनी क्रोधः क्रोधः शमसुखार्गला ॥१॥ चरित्र तथा च मिष्टान्नं भुक्ष्व हृद्यं पिब जलमपि तांस्तान् रसान्मा च रुधि । कायक्लेशं त्यजाङ्गं विमलय सुकरः कूरकुंभर्षिणोक्तः।। मोक्षोपायोऽस्ति कोपं जय भज शिवजं शर्म साधो निबोध । द्राक्षेक्षुक्षीरखंडप्रभृतिरसबलान् संनिपातेऽपि दुष्टान् ॥ १॥ सिद्धान्तेऽप्युक्तम्फरिसवयणेण दिणतव अहिक्खवंतो हणइ मासतवं । वरिसतवं सवमाणो हणइ हणतो असामन्नं ॥१॥ | स एव सात्विको विद्वान् स तपस्वी जितेन्द्रियः । येनाशु क्षान्तिखड्गेन क्रोधशत्रुर्निपातितः ॥२॥” | ___इत्यादिसाधुवचनेन सर्वगिलराक्षसो बुद्धः सन्नवदत्--'भगवन् कुमारानुभावेन मया ग्रामलोकोपरि तथा नृपोपरि कोपो 21 मुक्तः । अत्रान्तरे तत्र गजो गर्जनेकः समापातः । तदा परिपत् मर्यापि क्षुब्धा । सोऽपि शान्तमना मुनि ववन्दे । ततो हस्तिरूपंदा Main Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy