________________
रिणो न भवनि | देवस्यापि हिंसा न युक्ता । अथवा यदि तब मानुषामिषभक्षणे स्वेच्छास्ति, तदाहं स्वांगतो मांसान्यपये । तानि
त्वं भक्षय" । तन्निशम्य सिंहाऽप्यवदत्-" सत्यमिदं । किं तु प्राच्यभवेऽनेन मम नाहग्दुःखं कृतं यथा वक्तुं न पायते । अस्य छापापिष्टस्य भवशतमपि हन्मि, तथापि कॉपी न याति" । कुमारः प्राह-" भोभा दीनोऽयं दृश्यते । दीनेषु कः कोपः?।
दीनमिमं मुश्च । कषायभवं पापं निधूय मोक्षमन्यभवे गम्यते"। इत्यादियुक्तिभिवाद बोधितोऽपि हरिस्तं नरं न मुञ्चति । तदा राजमूश्चिन्तयामास–'कोपाविष्टस्य दुष्टस्य केवलं ताडनोचिता'। ततः कुमारः सजीभृय रात्री कर कृत्वा सिंहसंमुख धावितः । | सिंहोऽपि तं नरं स्वीयपृष्ठे निक्षिप्य मुख व्यादाय धावितः । भीमेन स करे धृत्वा मस्तकोपरि भ्रमयितुं प्रारमे । तदा तस्करात् | सूक्ष्मीभूयादृश्यो जातः । सिंहगृहीतनरस्तत्रैव स्थितः । भीमोऽपि तस्य करे लग्नो राजकुलेऽविशत् । तत्र शून्यानि राजभवनानि पश्यन् एकस्मिन् सौधस्प सप्तमभूमितल आरुरोह । तत्र काष्ठशालभञ्जिकाः सुवर्णमयमासनं सगौरवं ददः । भीमस्तत्र विस्मितो निविष्टः । क्षणेन स्नानसामग्रयामागतायां दारुपुत्रीभिरुक्तं-'विभो मजनं क्रियताम् । भीमो प्याह-'मम मतिसागरो वयस्यो बहिः स्थितोऽस्ति तमाकारयत'। ताभिः सोऽप्यानीतः । भीमः समित्रः स्नानं दिव्यभोजनं च कारितः । वसल्यंक स्थापितः । सविस्मयों यावदस्ति तावत्कुतोऽप्येत्य चलकुंडलाभरणः स्फुरत्कान्तिः सुरः प्रोचे-'तब साहसात्तुष्टोऽस्मि, वरं हि । भीमः प्रोवाच-तुष्टश्चेत्तदाशु कथयतु भवान्, कोसि ? इदं नगरं कथं शून्यं ?'। ततो देवोब्रवीत-" आकर्णय । इदं हेमपुरं नाम | | नगरं । हेमरथो नृपो राज्यं करोति । तस्य चंडाख्यः पुरोहितोऽस्ति । स पुरोहितः सर्वजनेषु द्वेषी । राजापि कृरः प्रकृत्या कर्णदुहाबलः । स्तोकेऽप्यराधे दंडमुल्वणं करोति । अथ केनापि पापिना चंडपुरोहितस्यालीकोऽपराधः कथितः । राजापि रुष्टः । भूभुजा
॥३४॥
Jan Education interations
For Personal & Private Use Only
www.jainelibrary.org