SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ | देका नायिका सहसाऽऽययौ । तया समादिष्टं- “ भूपाल चिन्तां मा कुरु । तवाहं कुलदेवता । तवाङ्गजः पाखंडिनोत्तरसाधकच्छ| लेन श्मशाने नीतः । तत्र स शिरो ग्रहीतुं समुद्यतः " इत्यादि सर्वमपि कथयित्वोक्तं-- ' तव सुतः कतिपयैर्दिवसैर्महर्द्धया समेष्यति । | इत्याख्याय सा तिरोदधे । तस्या इदं वचः श्रुत्वाऽहं श्मशाने त्वां शोधयितुं गृहान्निर्गतः । तावदनेन पापिनोत्क्षिप्यात्रानीतः । अनेनाहं विगोपितः । मया पुण्ययोगेनाधुना प्रभो त्वं दृष्टः " । ततः कापालिकोञ्न्रवीत् -" अहो साच्चिकोत्तम त्वया कालिकाया | दयामयो धर्मः कथितः, स मयाऽप्यङ्गीकृतः । त्वं मम धर्मदानेन धर्मगुरुरेव । तवाहं सेवकः । तवाहं किं ब्रुवे ? । त्वं घृणाधिकः । किमहं स्तुवे " । यावदेवं प्रजल्पति तावत्सूर्योदये तत्र सप्ताङ्गप्रतिष्ठितः पर्वतकायप्रायो महानेकः करी समागतः । स करी समंत्रिणं कुमारं सुंडया निजपृष्ठे समारोप्य कालिकाचैत्यान्नभस्तल उत्पपात । तदा कुमारो विस्मितोऽवादीत् - 'मंत्रीश पश्य, भूतले हस्ति| रत्नं कीदृग्दृश्यते ? आवां गृहीत्वा क्व यास्यति ? ' । तदा मंत्री सर्वज्ञवचनभावितात्माऽब्रवीत् - - ' भोः कुमारेन्द्र नायं करी । किं तु भवत्पुण्यप्रेरितः कोऽपि सुरः । आवां गृहीत्वा यत्र याति तत्र यातु । सर्वत्रापि पुण्यप्रभावात् सुन्दरं भविष्यति " । स करी क्षणेन व्योम्नोऽवतीयैकत्रो इसपत्तनगोपुरद्वारे तो विमुच्य कुत्रापि गतः । ततः कुमारो मंत्रिणं बहिर्मुक्त्वा कौतुकान्निर्भयो निशंक एकाकी नगरस्यान्तः प्रविवेश । तत्र शून्यानृद्धिपूर्णान्मनोहरानू हट्टगृहान् पश्यन् नगरमध्ये याति । तत्रैकं सिंहमुखगृहीतं नरपुंगव - | मद्राक्षीत् | कुमारस्तं दृष्ट्वा चिन्तयति-- ' कोऽपि दिव्यानुभाव: ' इति ध्यात्वा सविनयं सिंहं प्राह-- ' भोः सिंह इमं नरं मुञ्च' । तदा सिंहोऽपि तं नरं निजपादान्तरे क्षिल्या जातशंक इव भीममित्यब्रवीत् - - ' अहो सत्पुरुष मया क्षुधार्तेन चिराद्भक्ष्यं प्राप्तम् । कथमहं मुञ्चामि ? ' | कुमारः प्राह - "त्वं कोऽपि सुरोऽसि । केनापि हेतुना त्वयेदं सिंहरूपं विकुर्वितमस्ति । परंतु देवाः कवल हा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy