________________
शस्तं शुक्लं शुभं सर्व निन्यं कृष्णं त्वशोभनम् । इत्यादि बहुधा देव स्वप्नशास्त्रे निगद्यते ||५|| एतच्छ्रुत्वा भूपालः पुनः पप्रच्छ - " अद्य रात्रौ राज्ञ्या स्वप्ने स्वोत्संगे सिंहो वीक्षितः । भोः पंडित ! तस्य किं फलं ? " । सोऽवदत्-" हे नृप तव पुत्रलाभो भविष्यति ' । ततो भूपोऽतिसंतुष्टो द्विजं संमान्य बहुद्रव्यं दत्त्वा व्यसृजत् । अथ राज्ञी सुसम | प्राज्यतेजसं पुत्रमजीजनत् । ततः कुल क्रमायातोत्सव पुरस्परं तस्य पुत्रस्य भीम इति नाम निर्ममे । स भीमः पञ्चभिर्धात्रीभिर्लाल्यमानः क्रमेण पित्रोर्मनोरथैः सह वृद्धिमवाप । तस्य बुद्धिसागरमं त्र्यंगजेन मतिसागरेण सह मैत्री जाता । स परमेष्टः परमवल्लभः क्षणमात्रमपि तस्य वियोगं न सोढा । भीमः शास्त्रशस्त्रादिकलासु प्रवीणः संजातः । अन्येद्युर्नृपतिरास्थाने उचितासनासीनः सपुत्रः स्थितोऽस्ति । तावदारामिकेणैत्य विज्ञप्तं - ' स्वामिन् दिव्यवाक् देवचन्द्रमुनीन्द्र चंपकोद्याने समवसृतः ' तच्छ्रुत्वा हर्षरोमाञ्चैर्विभूपितगात्रो मुकुटवर्जस्वालंकरणानि नृपस्तस्मै ददौ । ततः कुमारमंत्रिसामन्तादिसहितो नृपो मुनीन्द्रं वन्दितुं ययौ । तत्र कृतोत्तरासंगो नृपतिरञ्जलिपूर्वकं गुरुमभिवदन्द्य यथास्थानमुपाविशत् । गुरुर्दुरितापहारिणीं धर्मलाभाशिषं ददौ । गुरुणा धर्मदेशना प्रारब्धा । तथाहि
Jain Education International
66
'अहो कोऽपि यथा कूर्मो वसत्यगाधपल्वले । वातोत्सारितसेवालावकाशेन्दुमवैक्षत ॥ १ ॥ वातेनैव पुनस्तत्रावकाशे नीलपूरिते । कूर्मस्येन्दुर्दुरारापोऽभून्मनुष्यत्वं तथाङ्गिनः ॥ २॥ प्राप्यते हि प्रयत्नाद्यदनुत्तरसुररैपि । तथेदं प्राप्य मानुष्यं यतितव्यं शिवाध्वनि ॥ ३ ॥
For Personal & Private Use Only
*%***
www.janvelibrary.org