________________
इतश्च लघुभ्राता देवदत्तो गृहे स्थितोऽस्ति । स च मात्रोक्तः-" वत्स तव ज्येष्ठो भ्राता धर्मदत्तो देशान्तरे गतोऽस्ति । तस्य | बहुवासराः संजाताः। तस्योदन्तमात्रोऽपि नागतः । कुत्रापि विलोकय । कस्यापि पच्छ"। इति माता पुनः पुनः कथयति । एकदा चरित्र देवदत्तो जलपात्रं करे गृहीत्वा नगरात्रिर्गतः । तेन मनसि चिन्तितं-'कोऽपि गच्छन्नागच्छन् विलोकनीयो मया'। इति विभाव्य निर्गतः । तस्य पथि गच्छतः स काष्ठवाहकः शिरसि समारकः श्रान्तः संमुखं मिलितः। तेनोक्तं-" हे पुरुषोत्तम श्रेष्ठिन् श्रान्तः तृषाक्रान्तश्चास्मि । मम जलपानं कारय" । तच्छ्रुत्वा तेन बवहारिणोक्तं-'जलमिदं पिब' इत्युक्त्वा जलं पायितं । स जलं पीत्वा संतोषं प्राप्तः क्षणमेकं विश्रम्योवाच-'हे श्रेष्ठिन् मद्वस्त्रे किञ्चिद्धमस्ति । तव दर्शयामि' । इत्युक्त्वा नवलिका साभिधाना द|र्शिता । तेन नवलिकायां बान्धवाभिधानं दृष्ट्रा पृष्टं-'भो इयं नवलिका क्व प्राप्ता ?' तेन सत्यमुक्तं-" नोपलक्षयामि । कोऽपि है नरः पथा गच्छन् नवलिकां गर्तायां प्रक्षिप्य किश्चिद्विमृश्य शीघ्रं पश्चादलितः । मया तद् दृष्टं । ततो मया नवलिकां गृहीत्वा गृहे गत्वा
दीपकच्छायायां विलोकिता । तन्मध्ये काचशकलाः सन्ति । मम किञ्चिद् द्रव्यं दचा गृहाण"स व्यवहारी स्तोकमानं किश्चिद् दत्त्वा ४ नवलिका गृहीत्वा बान्धवागमनं ज्ञात्वा मुदितः संमुखं ययौ।
इतश्च ज्येष्ठबन्धुः रात्रि विलंब्य सूर्योदयवेलायां चलितः। तत्र गर्तायां समेतः। द्रव्यस्थानं विलोकयति तद्र्व्याभावे विलापं करोति रोदिति मुहुर्मुहुर्भूमौ लुठति विलपति आक्रन्दं करोति 'गतं गतं' इति मुहुर्मुहुः कथयति । तदा लघुभ्राता देवदत्तः । | समागतः । स च तेन गृहिलत्वेन नोपलक्षितः । तदा लघुभ्रात्रा नवलिका दत्ता । तां पश्यन् सावधानो जातः । तां दृष्ट्वा चुंबत्या
का॥२७॥ लिंगति च । ततोऽन्योन्यमालिंग्य स्नेहलो गृहं प्रापतुः । स्वजना मिलिताः। सर्वेऽपि मुदिताः । स्नानभोजनानन्तरं ज्येष्ठेन भ्रात्रो
*
*******
Education Interation
For Personal & Private Use Only