________________
वि०
चरित्र
नृपस्य राज्यं भुञ्जतो बहूनि वर्षाणि जातानि । अन्यदा बहिरुद्याने नन्दनवने वस्तकल्मषः भव्यारविन्दानि प्रतिबोधयन् ग्रामानु
4 ग्रामं विचरन् विजयभद्राचार्यः समवासरत् । तस्य स्शध्यायध्यानतत्पराः संयता बभूवुः । वनपालः किरणवेगं नृपं न्यज्ञपयत्२६॥
2 "राजेन्द्राद्य नन्दनोद्यानवने बहुमुनिपरिवारपरिवृता गुरवः समवसृताः" । तच्छ्रुत्वा नृपो जहर्ष । तस्य वर्धापनिकां दत्वा नृपस्तत्र गत्वा मुनीन् भक्तितो नमश्चके । पुरीलोकः सर्वोऽपि गुरुं वन्दितुमागमत् । गुरवोऽपि राज्ञो जनस्याप्यनुग्रहाय धर्मोपदेशनां पारेभिरे । तथाहिआसाद्यते भवांभोधौ भ्रमद्भिर्यत्कथञ्चन । मुग्धैस्तत्प्राप्य मानुष्यं हा रत्नमिव हार्यते ॥१॥
अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कूर्याद्विषयसुखतृष्णातरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ २॥ ___उत्तराध्ययनेऽप्युक्तम्
जहा य कागिणीहेऊ सहस्सं हारए नरो । अपञ्च अंबगं भुच्चा राया रज्जं तु हारए ॥१॥
यथा-सोपारकपत्तने द्वा भ्रातरौ वसतः । धर्मदत्तदेवदत्तनामानौ श्राद्धौ परस्परस्नेहलो व्यापारं कुरुतः । लघुर्जिनधर्मेऽत्यन्ता| सक्तः, वारद्वयं प्रतिक्रामति त्रिकालं जिनानयति, सामायिकावश्यकपोपधादीनि च करोति । व्यापारमपि करोति' एकदा वृद्धोऽनुजं वदति-" हे बान्धवाधुना लक्ष्मी समुपार्जय, वृद्धत्वे धर्मानुष्ठानं क्रियते" । लघुना प्रोक्तं-" मदुक्तं श्रणु । शास्त्रेऽप्युक्तं
in Education International
For Personal & Private Use Only
www.jainelibrary.org