SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अन्येयुः स गजराजः सरस्युष्णांशुरश्मिभिः संतप्तं मासुकर्ममः पिचन् तेन पापिना कुकुटोरगेण तत्र भ्रमता दृष्टः। तदा पानीयं पिबन् स करी पंके मनः । तपसा क्षामदेहत्वात् निर्गन्तुमशक्तस्तेन कुर्कुटाहिना कुंमे दष्टः। तद्विषप्रसरः शरीरे जातः । तदा सRI चरित्र मतंगजः स्वकीयमवसानकालं ज्ञात्वा चतुर्विधाहारप्रत्याख्यानं चक्रे 'भवचरिमं पञ्चरकामि' इति प्रत्याख्यानं पूर्वभवाभ्यासात् करोति 3 तथा सम्यक्त्वं सस्मारअरिहंतो मह देवो जावजीवं सुसाहुणो गुरुणो । जिणपन्नत्तं धम्मं इअ सम्मत्तं मए गहिअं ॥१॥ तथाष्टादश पापस्थानानि स्मरति । तथाहिं . ८ ..... " पाणाइवायमलिअं चोरिक मेहुणं दविणमुच्छं । कोहं माणं माया लोभं पिजं तहा दोसं ॥२॥ कलेहें अब्भक्खौणं पेसुन्नं रइरइसमाउत्तं । परपरिवायं मायोमोसं मिछत्तसल्लं च ॥२॥ इत्यष्टादश पापस्थानानि व्युत्सृजामीति चिन्तयति । तथा खामेमि सव्वजीवे सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसु वेरं मज्झं न केणइ ॥ १ ।। तथा ॥२३॥ क्षमयामि सर्वसत्वान् सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु सर्वसत्त्वेषु वीतरागशरणं च मे ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy