________________
जन्मदुःखं जरादुःखं मृत्युदुःखं पुनः पुनः । संसारसागरे घोरे तस्माज्जागृत जागृत ॥ १ ॥ कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः । ज्ञानरत्नमपाहारि तस्माज्जागृत जागृत ॥ २ ॥ माता नास्ति पिता नास्ति नास्ति भार्या सहोदरः । अर्थो नास्ति गृहं नास्ति तस्माज्जागृत जागृत || ३ ||| आशया बाध्यते लोकः कर्मणां बहुचिन्तया । आयुः क्षयं न जानाति तस्माज्जागृत जागृत || ४ || मा सुअह जग्गयव्वे पलाईऊण कीस वीसमह । तिम्नि जणा अणुलग्गा जरा य वाही य मच्चूअ ॥५॥ इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो तदन्तकातंके कः शरण्यः शरीरिणाम् ।। ६ ।। संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव शरण नास्ति देहिनाम् ॥७॥”
एवं तस्य संवेगरंगतो ज्ञानावरणीयदर्शनावरणीय मोहनीयक्षये सद्योऽवधिज्ञानं समुत्पन्नं । तदा महेन्द्रसुतं स्वपदे न्यस्य स्वयं राजा भद्राचार्यगुरुपार्श्वे व्रतं जग्राह । एकादशांगानि चतुर्दशपूर्वाणि च पपाठ । गुरोरनुज्ञया एकलविहारी नित्यप्रतिमाधरः ग्रामे एकरात्रं नगरे च पञ्चरात्रं निर्ममो निरहंकारः शान्तात्मा त्यक्तगौरवः । तथा समः सर्वशत्रुमित्रेषु, तुल्यधीः काञ्चनाश्मनोः, उसे बसती ग्रामे पुरे वा कुत्रापि तस्य महात्मनः प्रतिबन्धो नाभूत् । एकमासक्षपणे पारणं, अनया रीत्या क्रमेण द्वादशमासक्षपणे पारणकं कृतवान् । नानाविधासु लब्धिषु समुत्पन्नासु तस्य पुण्यात्मनो देहस्तुषवज्जातः । तदा च तस्य चतुर्थं मनःपर्यवज्ञानं समुत्पन्नम् । सोऽरविन्द र्पिरन्यदाऽष्टापदाचले यात्रार्थं प्रचलितः । मार्गे गच्छतस्तस्य सागरदत्तसार्थवाहो व्यापारार्थं व्रजन् मिलितः । तदा सागर
Jain Education International
For Personal & Private Use Only:
*% *%%%%
www.jainelibrary.org