________________
* उत्तरासंगं कृत्वा शुद्धदेशस्थितो जिनेन्द्रपुरतो भूमौ कृतजानुयुग्मस्त्रिः प्रणम्य विहिताञ्जलिः परमेशितारं स्तोतुं प्रचक्रमे । तद्यथा
जय त्रिभुवनाधीश युगादिपरमेश्वर । जय त्रैलोक्यतिलक वीतराग नमोऽस्तु ते ॥१॥ जय स्वामिन जगन्नाथ प्रसीद नतवत्सल। जय जंगमकल्पद्रो शरणं भव मे प्रभो ॥२॥
सदानन्दमय स्वामिन् जय कारुण्यसागर । इहलोके परलोके त्वमेव शरणं मम ॥३॥ ___ इति स्तुत्वा जिनेन्द्रं आनन्दजलपूर्णाक्ष उत्थाय पुनर्विज्ञप्तिमिमां कृतवान् हे स्वामिन् त्रैलोक्यनायक मां भवांभोधेस्तारय । इति कृत्वा नित्यमेव बहुकालं निर्वाह्य वार्धक प्राप । उक्तं च
गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हसितं वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूपते, हा कष्टं जरयाभिभूतपुरुषं पुत्रो प्यवज्ञायते ॥१॥ गलल्लालामालं गलितरदनं रुच्यवदनं, जराजीर्णः कायो ललितपलितवातमिलितः। - गतिश्रान्तिद्घन्तिनयनयुगले क्षीणसलिले, वृथा कृष्णा तृष्णा त्यजति न जनं निघृणमनः ॥ २ ॥ एवंविधं वाधक्यं प्राप्य तृणवद्राज्यं विहाय सुते राज्यभारं न्यस्य सद्गुरोः समीपे व्रतं जग्राह । पष्ठाष्टमादितपांसि करोति ।। द्वाविंशतिपरीपहान् जित्वा स विधिना चारित्रं प्रतिपाल्य पर्यन्तेऽनशनं व्यधात् । देहमोदारिकं त्यक्त्वा ललिताङ्गमुनिर्दिवं ययौ ।
RRENARRORESCENCE
lain Education international
For Personal & Private Use Only
www.jainelibrary.org