SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ * * ** यो धर्म श्रुतचारित्रास्तिकायविषयं खल्लु। श्रद्दधाति जिनाख्यातं स धर्मरुचिरिष्यते ॥१०॥ इत्येवं सर्वभेदानां मानसं मूलकारणम् । तस्मात्तदेव कर्तव्यमेकतानं मनीषिभिः ॥ ११ ॥ चरित्र ललितांग इति गुरूपदेशं निशम्य ललितांगो भूपतिः सम्यक्त्वे निश्चलमनाः संजातः । गुरुवचनामृतसिक्तात्मा सप्तक्षेत्र्यां स्वधनं वपति, नृपकथा. 4 विशेषतस्तु संघभक्तिं विदधाति । संघभक्त्या बहुल'भो भवति । यत उक्तं| लक्ष्मीस्तं स्वयमभ्युपैति रभसा कीर्तिस्तमालिंगति, प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कंठया । | स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते, यः संघं गुणराशिकेलिसदनं श्रेयोरुचिः सेवते ॥१॥ १ लोकेभ्यो नृपतिस्ततोऽपि हि वरश्चक्री ततो वासवः, सर्वेभ्योऽपि जिनेश्वरः समधिको लोकत्रयीनायकः। * सोऽपि ज्ञानमहोदधिः प्रतिदिनं संघ नमस्यत्यहो, वैरस्वामिवदुन्नतिं नयति यः सोऽयं प्रशस्यः क्षितौ ॥२॥४| स नृपो नित्यं धर्मकृत्यानि कुर्वन् कालं नयति । स भूपतिरन्यदा संसारासारतां मन्यमानः सद्रत्नस्तंभोपशोभितं सुवर्णभित्तिविकृतं स्फुरन्मणिमयोत्तानचारुसोपानसंस्कृतं सर्वांगसुन्दरं पवित्रं पुण्यमंदिरं रंगमंडपस्नात्रमंडपनृत्यमंडपादिचतुरशीतिमंडपमंडितं दिव्यशिखररखंडितं चारुजिनेन्द्रभवनं कारयामास । तत्र श्रीनाभेयविवं विधिना प्रतिष्ठाप्य न्यवीविशत् । तत्र विधिना स्नात्रं कृत्वा ४ | सच्चन्दनकर्पूरमित्रैः सुगन्धिद्रव्यविलेपनं विरच्य भक्त्या विभूषणामारोप्य शतपत्रचंपकजातिकुसुमैरभ्यर्च्य कृष्णागरुधृपमुदक्षिपत् । तत ४॥ १७॥ * * temos For Personal & Private Use Only www.sainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy