SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २ चरित्र ललितांग नृपकथा. महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८॥ | दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिदशविधः सर्वज्ञोक्तो विमुक्तये ॥९॥ ॥ धर्मतत्त्वमिदं ज्ञेयं भुवनत्रयसंमतम् । यद्दया सर्वभूतेषु त्रसेषु स्थावरेषु च ॥ १० ॥ इति तत्वं त्रयीरूपं शमप्रमुखलक्षणैः । लक्षितं पञ्चभिर्धर्मस्थैर्याद्यैर्भूषितं पुनः ॥ ११॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १२ ॥ 2 तां देशनां निशम्य ललितांगनृपो जगौ-" भगवन्नहं प्रवज्यां गृहीतुमशक्तस्तस्मान्मम देशविरतिमङ्गीकारयतु" । गुरुणोचे 'प्रथमं सम्यक्त्वमङ्गीकुरु' । तदानीं ललितांगनृपः सम्यक्त्वमंगीचकार । गुरुणाऽवादि-महानुभाव मिथ्यात्वं वर्जनीयमेव । | तथा च ___ अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं च तदुच्यते ॥ १ ॥ अतीचाराः पञ्च त्याज्याः । तथाहिसंका कंख विगिच्छा पसंस तह संथवो कुलिंगीसु । सम्मत्तस्सइयारे पडिक्कमे देसियं सव्वं ॥१॥ २२**% तथा च In Education remation For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy