________________
Pato
१४ ॥
रन्ति' । मंत्रि सामन्तमुख्यांश्चादिदेश – “भो युष्माभिरेतस्याज्ञापरैर्भाव्यम् । युष्माभिरेतस्याज्ञा नोल्लंघनीया । मया यत्किचिदपचक्रे तत्क्षन्तव्यं" इति लोकानापृच्छय सद्गुरोः समीपे व्रतं जग्राह । स परित्यक्तराज्यश्रीकलत्रादिपरिग्रहोऽत्यन्तं शुशुभेतरां । मुक्ततोयोऽम्बुद इव स मुनीश्वरः पञ्च महाव्रतधरः शान्तो दान्तो जितेन्द्रियः समितिभिः समितः गुप्तिभिर्गुप्तः विशुद्धधर्मधीः सद्धर्मश्रद्धानध्यानतत्परः द्वाविंशतिपरीषहचमूजेता अल्पकालेनाभ्यस्तागमो गुणगौरवो जातः । तं तादृशं मत्वा गुरुणा गुरुपदक्रमे स न्यस्त आचार्यो जातः । महामुनिपरिवारो धरातले विजहार । ललितांगोऽपि नृपमाज्यसाम्राज्यसंपदं प्राप्य विश्वजनस्य मुदेऽभवत् । प्रजां पालयति । यतः - शठदमनमशठपालनमाश्रितभरणं च राजकृत्यानि । अभिषेकपट्टबन्धो वालव्यजनं व्रणस्यापि ॥ १ ॥ दुष्टस्य दंडः स्वजने च पूजा, न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातोऽरिषु राष्ट्ररक्षा, पञ्चैव धर्माः कथिता नृपाणाम् || २ ||
ललितांगो नृपो धर्मवान् । तस्मिन् पुण्यवति प्रजापि पुण्यं प्रकरोति । यतःराज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजा ॥ १ ॥
ललितांगनृपः प्रजाया. जननीव परित्राणकारकः, धनदायकः पितेव धर्मकारित्वाद्गुरुवत् । एवं सुखेन नृपः कालं निनाय । | अन्येद्युर्मुदितानन उद्यानपालकोऽभ्येत्य विहितांजलिर्नृपमास्थानस्थितमत्रवीत् - "स्वामिन् जयेन विजयेन वर्धाप्यसे । बहिरुद्या नरवाहनराजर्षिर्भव्यांबुजान् बोधयन् समवासरत्" । तच्छ्रुत्वा हर्षोल्लसन्मनास्तस्मै लक्षसंख्यं धनं ददौ नृपतिः । सत्वरं सादरं सा
Jain Education International
For Personal & Private Use Only
चरित्र
ललितांग नृपकथा.
॥ १४ ॥
w.jainelibrary.org