________________
पाश्च०
चरित्र ललितांग नृपकथा.
|| नाधिरूढं विधाय विधिपूर्वकं पट्टाभिषेकं कृत्वा राज्यं दत्वा तपस्यायै तपोवनं ययौ । ललितांगोऽपि तद्राज्यं प्राप्याधिकतरं शुशुभे
लोकानां सुखाय पितेव जातः । सर्वत्रैव पुण्यं जागर्ति । यतःपुण्यादवाप्यते राज्यं पुण्यादवाप्यते जयः । पुण्यादवाप्यते लक्ष्मीर्यतो धर्मस्ततो जयः॥१॥
ललितांगस्य सर्वत्रैव जयः समजनि तत्पुण्यप्रभावो ज्ञेयः । अथ ललितांगकुमारस्तत्र राज्ये सुपरीक्षितं मंत्रिणं समादिश्य पुष्पावतीयुतः प्रधानादिपरिवारेण समं पौरानापृच्छय पितुस्त्वरिताकारणात सुप्रयाणैरविच्छिन्नैः श्रीवासनगरे ययौ । तत्र सौधमध्यस्थितं नृपमद्राक्षीत् । नत्वाऽश्रुपातस्तापं पितुर्निवारयन्निव पितुश्चरणौ प्रणम्य योजिताञ्जलिः सानन्दं विनयान्दितो भक्त्येदं व्यजिज्ञपत्-"तात शास्त्रेषु चन्दना इव नन्दनाः कुलदीपकाः कथ्यन्ते । मया कुपुत्रेण पूज्यानां दुःखं कृतम् । एके पुत्राचिन्तामणि| निभा वंशे स्युः । अहं तु पूज्यानां वंशे घुण इवाभवम् । हा मया मन्दभाग्येन प्रतिवासरं पितृपादा न वन्दिताः । किं बहुना 'गर | आबालकालादद्य यावत् अहं पित्रोः केवलं क्लेशकारको जातः । तत्सर्वमपि क्षमयित्वा मम पूज्यश्चंपाराज्यं दौलितं । पूज्यमें प्रसद्य,
चंपाराज्यं कस्याप्यादिश्यतां । एषा कुलवधूः पूज्यपादार्चनं करोति । यथोचितमनुज्ञामभिवाञ्छति" । इति वदन्तं सुतं भूपालो दोामादाय पृथुवक्षसा दृढमालिंग्य पूर्णचन्द्रसमं पुत्रमुखं वीक्ष्य हर्षितः सन् मुखेन मूर्ध्नि आघ्राय सगद्गदमिदमुवाच-"कुलदीपक | वत्स त्वमेवं मा भाषस्व । सुवर्णे श्यामता कथमपि नायाति । रविः पूर्वाशां परित्यज्य पश्चिमाशां नोदेति । त्वयि कल्पद्रो मयैवायुक्त है हा कृतं । यदि मम वृद्धभावेन मतिविपर्यासो जातः,परं तव नेदं युक्तं। त्वद्वियोगेन यद् दुःखमभूत, तद्दुःखं शत्रणामपि मा भवतु । तव | डातु देशान्तरोऽपि महते राज्यलाभायाभूत् । यतः
Education international
For Personal Private Use Only
www.jainelibrary.org