SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पाश्च० चरित्र ललितांग नृपकथा. || नाधिरूढं विधाय विधिपूर्वकं पट्टाभिषेकं कृत्वा राज्यं दत्वा तपस्यायै तपोवनं ययौ । ललितांगोऽपि तद्राज्यं प्राप्याधिकतरं शुशुभे लोकानां सुखाय पितेव जातः । सर्वत्रैव पुण्यं जागर्ति । यतःपुण्यादवाप्यते राज्यं पुण्यादवाप्यते जयः । पुण्यादवाप्यते लक्ष्मीर्यतो धर्मस्ततो जयः॥१॥ ललितांगस्य सर्वत्रैव जयः समजनि तत्पुण्यप्रभावो ज्ञेयः । अथ ललितांगकुमारस्तत्र राज्ये सुपरीक्षितं मंत्रिणं समादिश्य पुष्पावतीयुतः प्रधानादिपरिवारेण समं पौरानापृच्छय पितुस्त्वरिताकारणात सुप्रयाणैरविच्छिन्नैः श्रीवासनगरे ययौ । तत्र सौधमध्यस्थितं नृपमद्राक्षीत् । नत्वाऽश्रुपातस्तापं पितुर्निवारयन्निव पितुश्चरणौ प्रणम्य योजिताञ्जलिः सानन्दं विनयान्दितो भक्त्येदं व्यजिज्ञपत्-"तात शास्त्रेषु चन्दना इव नन्दनाः कुलदीपकाः कथ्यन्ते । मया कुपुत्रेण पूज्यानां दुःखं कृतम् । एके पुत्राचिन्तामणि| निभा वंशे स्युः । अहं तु पूज्यानां वंशे घुण इवाभवम् । हा मया मन्दभाग्येन प्रतिवासरं पितृपादा न वन्दिताः । किं बहुना 'गर | आबालकालादद्य यावत् अहं पित्रोः केवलं क्लेशकारको जातः । तत्सर्वमपि क्षमयित्वा मम पूज्यश्चंपाराज्यं दौलितं । पूज्यमें प्रसद्य, चंपाराज्यं कस्याप्यादिश्यतां । एषा कुलवधूः पूज्यपादार्चनं करोति । यथोचितमनुज्ञामभिवाञ्छति" । इति वदन्तं सुतं भूपालो दोामादाय पृथुवक्षसा दृढमालिंग्य पूर्णचन्द्रसमं पुत्रमुखं वीक्ष्य हर्षितः सन् मुखेन मूर्ध्नि आघ्राय सगद्गदमिदमुवाच-"कुलदीपक | वत्स त्वमेवं मा भाषस्व । सुवर्णे श्यामता कथमपि नायाति । रविः पूर्वाशां परित्यज्य पश्चिमाशां नोदेति । त्वयि कल्पद्रो मयैवायुक्त है हा कृतं । यदि मम वृद्धभावेन मतिविपर्यासो जातः,परं तव नेदं युक्तं। त्वद्वियोगेन यद् दुःखमभूत, तद्दुःखं शत्रणामपि मा भवतु । तव | डातु देशान्तरोऽपि महते राज्यलाभायाभूत् । यतः Education international For Personal Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy