________________
**
१२॥
*%%
तसर्पस्य मुखात् गरलं पपात । गरलतापेनकं फलं पकं गलित्वा भुव्यपतत् । तत्फलमारामिकेण गृहित्वा राज्ञाऽग्रे है दीकितम् । नृपस्तस्य पारितोषिकं दत्त्वा तत्फलं निजपुरोधसे समापयत् । सोऽपि पुरोहितो निजावासे गत्वा देवाचनं कृत्वा चरि०
मुदानं भक्षयामास । भक्षयंश्च सहसा विपन्नः । शोककोलाहले जाते नराधिपो ज्ञात्वा किमिदमिति संभ्रान्तश्चिन्तयामास, श्याममुखवाभवत् । दध्यौ च-"विषफलमिदं केनापि वैरिणा वणिजः करात् दापितम् । हा किं करोमि?" । ततो राजा क्रुधा ज्वलन् कुठार- | | धरान् भृत्यानित्यादिदेश-'भो भो भृत्यास्तथायमानश्छेद्यो यथा तस्य नामापि नो भवेत् ' । तैः कुठारकरैः शीघ्रं गत्वा स वृक्ष-1
श्छिन्नः। तज्ज्ञात्वा जीवितोद्विनैः कुष्टिपंग्वन्धादिभिस्तत्र गत्वा सुखमृत्यवे सहकारस्य फलपत्रादि भक्षितम् । क्षणेन तत्प्रभावान्मन्मथ४. सत्रिभा जाता नीरोगाश्च । ते तुष्टास्तद्वत्तं नृपाय न्यवेदयन् । विस्मितो नृपो दध्यो-"किमहोऽद्भुतमाश्चर्य ? ध्रुवं सत्यं वचस्तस्य साथै
शस्य । केनापि कारणेनेदं विषमयं फलं जातम् । आरामिकमाकार्य शपथपूर्वकममाक्षीत्-'वद भोः सत्यम् । तेनोक्तं-"अन्यानि
सर्वाण्यपि फलान्यपक्कानि । इदमेव फलं पक्कं भुवि पतितं वीक्ष्य मया देवस्य पुरो दौकितम्" । तच्छृत्वा नृपोऽचिन्तयत्-'नूनं विउपयोगादिदं फलं पकं गलित्वा भूतलेऽपतत् । तत आनं रक्षितुं पुरुषान् प्रेषीत् । तैर्गत्वा वीक्ष्यागत्य च नृपो विज्ञप्तः-'हे स्वामिन् 3 | स वृक्षो जनैस्तथा चूर्णीकृतो यथा तस्य स्थानमपि न जानीमहे" । तनिशम्य नृपस्तमानं महार्तिभाग्विललाप-'हा मया मन्दभाग्येन किं विहितम् । तद्वत् स्वामिन् अविमृश्य किमपि कार्य नो विधेयम् । हे राजेन्द्र सर्वगुणसंपूर्ण-ललितांगे त्वयाऽपरीक्ष्य संरंभः कथमारेमे । ततो यद्यादिशसि तदा कुमारस्यान्तिकं गत्वा सर्व तस्य कुलादिकं जानीमहे" | तत्सर्व श्रुत्वा रात्रोक्तं- का॥१२॥ 'अमात्य साधु साधु, कुरुष्वेदम्' इति नृपोदितं निशम्य नृपात्मजसमीपे समेत्य प्रणम्य मंत्र्युवाच-'कुमारेन्द्र किमिदमसमन्जसमारब्धम् ।
%%ASSAGE
T
hermational
For
Private Use Only
www.jainelibrary.org