________________
चरित्र
FARAKSHRESSAGAR
॥ अथ भावपूजायां वनराजकथोच्यते ॥ ... अस्मिन् भरतक्षेत्रे सुरपुरोपमं क्षितिप्रतिष्ठितं नाम नगरमस्ति । तत्र नरनारीजनाः सुरसुरीवृन्दानि इव राजन्ते । तत्रारिमद-16 | नो राजा राज्यं करोति । अथ तत्र स्वजनधनवर्जितो नित्यमार्तध्यानपरायणो दारिद्यरूपः कोपि भिक्षुकः कुलपुत्रको भिक्षार्थ प्रति| गृहं भ्रमति । इदं पापफलं । यतःतृणं लघु ततस्तूलं तूलादपि हि याचकः । याञ्चाभंगस्य कर्ता च ततो लाघवलाघवः ॥१॥
भिक्षा मे पथिकाय देहि सुभगे हा हा गिरो निष्फलाः कस्माद् ब्रूहि सखे प्रसूतकममूत् कालः कियान् वर्तते । मासे शुद्धिरभूत्तदा न हि न हि प्रोद्भूतमृत्यु विना
को जातो मम चित्तवित्तहरणे दारिद्यनामा सुतः ॥२॥ इदं दारिधं दानद्वेषतरोः फलं । स भिक्षुको लोकेन निषिध्यमानश्चिन्तयति-"काकोऽपि पिंडं लभते । अहं भिक्षुर्भिक्षामात्रमपि न प्राप्नोमि । अहो मम पापफलं । कष्टेन किं जीवनं ? । अथ मम मृत्युरेव श्रेयान्" । इत्थं चिन्तयनेकदा प्रस्तावे पुराबहिर्विनिर्गत्य भवितव्यतावशादुपवनं ययौ । तत्र परमशान्तरसमयं धर्ममूर्ति महानुभावं मुनिमेकं वीक्षते । तस्मै प्रदक्षिणात्रयं
CXCXCONCASACROCCANCIENCY
॥१४६॥
in Education International
For Personal & Private Use Only
wow.jainelibrary.org